________________
आगम (४०)
भाग-5 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [२], मूलं [१...] / [गाथा १-७], नियुक्ति : [१०६७-१११३/१०५६-११०२], भाष्यं [१९०-२०३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत
सूत्रांक
||१-७||
चूणों
RA
दीप अनुक्रम
चतुर्षिश- लोको, सो कह लोक्कति ?, उदाहरण, कोहादीणं उदयेण लोक्कति उदइओ, अणुदएणं उपसमिओ, अणुप्पत्तीए खडओ, देसवि-का लोकपद तिस्तव
व्याख्या सुद्धोए खओवसामओ, परिणवणाए परिणामिओ, संजोगण संनिवाइओ , एत्थवि कोवि पच्चक्खेण कोवि परोक्खेण । इदाणि
पज्जवलोगो परिस्समंता अयः परि अब इति पर्याय:, सो चउब्यिहो- दन्यस्स गुणा खत्तस्स य गुणा कालस्स अणुभावो । ॥ ६ ॥
भावस्स परिणामो । दव्बस्स गुणा एत्थ गाथा
वपणरसगंधसंठाण फासठाणगातिवण्णभेदे य । परिणामे च बहुविहे पज्जबलोगं समासेण ॥११-१६॥२०५ भा. शिवणस्स भेदा कालगातीता, रस भेदा ५, गंध २ संठाणे परिमंडलादी पंच, फासे कक्खडादी अट्ट, ठाणं ओगाहणा, एगदेसा-17
दिगता फसणा, चसरेण जचा यष्णभेदा एवं सेसा पदेसभेदा, कालवण्यास्स परिणामो बहुविहीं एगगुणकालादी,सध्यस्थ विभासा,
आहवा परिणामो बहुधिहोत्त सो चेव पसत्थो होऊण अपसत्थपरिणामो भवति । इदाणं खेत्तपज्जवा भरहे पज्जवा जाप एर| वए, दीवसागरपण्णत्ती वा, उद्दलोगे तिरिए अहोलोगे, अण्णो भणति-खेत्तपज्जवा अगुरुलध्वादयः,ते तेन लक्षणेन लोक्यते ।। इदाणि भवपज्जमलोगो, मेरइयाण अच्छिनिमीलणमेचं नस्थि सुहं दुक्खमेव अणुबद्धं । णरए रयाणं अहोनिसि पच्चमाणाणे ॥१॥ असुभा उब्बियणिज्जा सहरसरूवगंधफासा य । नेरए नेरइयाणं दुकयकम्मोवलित्ताणं ।। २।। अहवा सीतादिवेदणाओ
॥ ६ ॥ तिमि भवे अणुभागो, अहवा जे मुहा पोग्गला पक्खिप्पति तेवि दुक्खत्ताए परिणमंति, जेण वा न मरंति तेण दुक्खेणं, मणुयाण लातिरियाणं च वेमाया, देवाणं नारगाहतो विपरीता विभासा । ते एवं लोक्कति ।
इदाणि भावपरिणामो, सो पसत्थोऽपसत्थो य, पसत्थो णाणादीहिं ३, विवरीतो अपसरथो, अहवा जीवो जेण जेण भावेण
E
[३-९]
%
(19)