________________
आगम
(४०)
भाग-5 “आवश्यक'- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [२], मूलं [१...] / [गाथा १-७], नियुक्ति: [१०६७-१११३/१०५६-११०२], भाष्यं [१९०-२०३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत सूत्रांक ||१-७||
दीप अनुक्रम [३-९]
चतुर्विंश वण्णगंधरसफासेहिं चउहा सपदेसत्तं वा अपदेस बा, अरूबीअजीवाणं तिष्हं अस्थिकायाणं परनिमित्तं सपदेसत्तं वा अपदेस तिस्तव वा, ते चेव जीवा अजीवा य निच्चा अणिच्चा य, लोगोत्ति जीवा चउम्विहा सादी सपज्जवसिया ४ भंगा, गति सिद्धा भविया
IDEव्याख्या चूर्णी 3
य अमविया य, अहवा दबद्वताए णिच्चा पज्जवट्ठताए अणिच्चा। अजीचे पोग्गला अणागतद्धा य तीतव्य तिणि काया एवं ॥ ५ ॥ IA जथा पेदिताय दन्बकाले, अहवा अजीवा दवट्ठताए णिच्चा, वण्णादिएणं परादेसेण य अणिच्चा एवं विभासा जथाविधि ।
इदाणि खत्तलोगो, सो केरिसो, तत्थ गाथा आगासस्स पदेसा अहवा उडं तिरियं ॥११-१० ॥१९९ भा० लाखतं कह लोकति , छउमत्थो उग्गाहणं दट्टणं जीवाणं पोग्गलाण य , एवं अणुमाणियाए, आलोयणाए जाणाहि खत्तलोग | अणंतजिणपदोसतं सम अवितह, अहवा अणंता मिच्छतादीता सांसारिया भावा जिणन्ति अणंतजिणा, अणंता वा जिणा अनन्तजिणा । इदाणि काललोगो, काल एव लोकः,स कही,लोक्यत इति लोका,वर्तमानलक्षणः कालः, परापरत्वन लोक्यत इति लोका, उदाहरणं यथा घटस्य अनुत्पत्तिकालो दृष्टः उत्पत्तिः विगमकालश्च मृत्पिण्डघटकपालत्वे,एवं सर्वद्रव्येषु योज्यं । तत्थ कालनिभागे निज्जुत्तिगाथा-समयावलिय मुहुत्ता दिवस अहोरत्त पक्खमासा य ॥ ११-११ ।। २०० ॥ भा. समयो अणुमाणेण दीसति, दोधारच्छेदेण उप्पलबेहेण य पट्टसाडियादिद्रुतण य, सेसो तेण माणेण णालियाए य सूरोदयमझण्हत्थमणविभागेहिं, सेसेसु उवमा विभासितब्बा, वर्तना परिणामः क्रिया परापरत्वे च कालस्य लिंगानि । इदाणि भवलोगो, तत्थ गाथा-णेरड्य देवा तिरिय मणुया०॥ ११-१२ ॥ २०१॥ भा. सन्ति चेव परइया, अहो एस रहयपडिरूवियं बेदर्ण वेदेतित्ति लोक्कति, | देवा, अहो एस पुरिसो असुरकुमारोपमो य रूवेणं ललिएण यत्ति । अहवा पच्चक्खितेणं लोकतित्ति पुष्वं भणितं । इदाणि भाव
RA
(18)