________________
आगम
(४०)
भाग-5 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [२], मूलं [१...] / [गाथा १-७], नियुक्ति: [१०६७-१११३/१०५६-११०२], भाष्यं [१९०-२०३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत सूत्रांक ||१-७||
तिस्तव
धम्मतित्थगरा तान् , तथा रागदोसजयाज्जिनाः तान्, के ते एवंभूता ?- अरहंता- असोगादिपाडिहेरपूजां अरिहंतीति ते का
लोकपद दी अर्हन्तः तान् , कीर्तयिष्यामि- संशब्दयिष्यामि, एतेन तदुत्कीर्तनावश्यकस्य करणाभ्युपगमं दर्शयति, केत्तिए ?-चउव्वीसंपि,
व्याख्या चूर्णी
से पुनरपि किंविशिष्टाः १. केवली, केवलाणि- संपुष्णागि णाणदरिसणचरणाणि येसिं ते केवली तान् । इदाणि पदविग्गहो । ॥४॥ यत्थ समासो तत्थ कातब्बो । एत्थ ताव सुत्तफासित भणामो । चालणापसिद्धीओचि भणिहिति । तत्थ पढम पदं लोक इति, द्रा तस्स अट्ठविहो निक्खवो-.
नाम ठवणा दविए खेत्ते काले भवे य भावे य । पज्जवलोए य०॥११॥७॥ १०६८॥ नामढवणाओ गयाओ
दब्बलोगे जीवमजीवे ॥११॥८॥ तत्थ य काणि य इंदिएहिं लोक्कंति काणि य इंदियवतिरित्तणं णाणण अहवा पच्चक्खा-19 दीहि पमाणेहिं । जीवा कहं ! लोक्यन्त ?, लिंगैः, प्राणापाननिमेषोन्मेषजीवनमनोगतींद्रियान्तराविकारसुदुक्खेच्छा द्वेषो प्रयत्नश्चे-18 त्यात्मलिंगानि, सामान्य वा लक्षणं उपयुक्तवान् उपयुज्यते उपयोक्ष्यते इति च जीवः, तद्विपरीतेन लक्षणेन अजीघा लोक्यते,
तत्र जीवा दुविहा-रुवी अरूबी य, रूबी संसारी अरूबी सिद्धा । देवे ण भंते ! महिडीए (फु) पुबामेव रूबी भवित्ता पच्छा अरूवी है भवित्तए०' आलावमा भाणितव्वा । अजीवा दुविहा-रूवी पोग्गला अरूवी तिण्णि, जीवा रूबी सपदेसा य कालादेसेणं नियमा
| सपदेसा लद्धिआदेसेणं सपदेसा वा अप्पदेसा वा, अरूवी कालादेसेणवि लद्धिआदेसणवि सम्पदेसा वा अपदेसा वा अरूवी था| &ारूची वा, चउम्बिहो-दब्बओ खत्तओ कालओ भावओ, दव्यओ परमाणू अपदेसो सेसा सपदेसा, खेत्तओ एगपदेसोगाढो अप
देसो सेसा सपदेसा, कालओ एकसमयडितिओ अपदेसो सेसा सपदेसा, भावतो एगगुणकालओ अपदेसो सेसा सपदेसा, अहवा
SAEXERCAR
दीप अनुक्रम [३-९]
... अत्र 'लोक' पदस्य निक्षेपा: दर्शयते
(17)