________________
आगम (४०)
भाग-5 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [४], मूलं [सूत्र /११-३६] / [गाथा-१,२], नियुक्ति : [१२४३-१४१५/१२३१-१४१८], भाष्यं [२०५-२२७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत सूत्रांक
॥२०१॥
+ गाथा: ||१२||
अतिक्रमणाममं अवराहेत्ता णिव्विसयमाणबेहि, मणूसाणि य बंधादि, तेण तहेव कतं, सोवि ततो निग्गंतूण भरुयच्छ गुग्गलभारं गहाय गतो, प्रणिया ध्ययने
एकत्य देवकूले अच्छति,सामंतरज्जेसु य फुडित जथा सालवाहणेण अमच्चो णिच्छ्ढोति,मरुयच्छे य न जातो केणइ, केणइ कोसित्ति पुच्छितो भणति- गुग्गलभगवं नाम कतै अहंति, जहिं वा गातो ताण कहेति जथा जेण विहाणेण निच्छढी अहालहुसंगणति, पच्छा | | नहवाहणेण सुतं, मणुस्सा विसज्जिता, नेच्छति कुमारामच्चत्तणस्स गंधपि, सो य आगतो राया, संत नीओ ठवितो य, अमच्चो संग्रहाः १८ | वीसभ जातितूण भणति- पुण्णेहिं रज्ज लहति, पुणोवि अण्णास्स जम्मस्स पत्थयण कीरतु, ताहे देवकुलाणि धूमतलागवावीओ नहवाहणखाइका च, एवमादीहिं दवं विणासितं, सालवाहणो आवाहितो,पुणोषि ता विसज्जितं,अमच्च भणति- तुमंपि घडितो, सो भणति-न घडामि, अंतेपुरिगाण आभरणा पहिति, पुणो गतो पतिद्वाणं, पच्छा अंतेपुरियाण णिव्वाहेति, तमि निहित | सालवाहणो आवाहितो, नस्थि दातब्ब, सोवि पलातो नगरंपि गहितं । एसा.दवप्पणिधी॥ भावप्पणिहाणिए उदाहरण| भरुयच्छे जिणदेवो आयरिओ, भयंतमित्तो कुणालो य तच्चनिका दो भातरो वादी, तेहिं पडहओ निक्खालितो, जिणदेवो | चतियवंदओ गतो मुणेति, तेण बारितो, रायकूले बादो जातो, पराजिता रत्तपडा, दोवि य ते पच्छा विणा एतेसिं सिद्धतेणं ण तीरति उत्तरं दातुति पच्छा मातिहागणं ताणं मूले पव्वद्दता, विभासा गोविंदवत् , पच्छा पढंताणं उवगतं,ते भावतो पडिवण्णा, साधुणो जाता । एसा भावप्पणिधी १८॥
सुविधीए जोगा संगहिता भवंति, विधिरनुज्ञा जा जस्स इट्ठा सा भवति सुविधी, तत्थ उदाहरणं जहा सामाइयनिज्जु-15 त्तीए अणुकंपाए-बारवती वेतरणी धनंतरि अ भविषअभाविके वेज्जे । करणा य पुच्छियमी गति निदेसे य संयोधीला
CCXACTERCACANCH
दीप
अनुक्रम [११-३६]
२०१॥
(214)