________________
आगम (४०)
भाग-5 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [४], मूलं [सूत्र /११-३६] / [गाथा-१,२], नियुक्ति : [१२४३-१४१५/१२३१-१४१८], भाष्यं [२०५-२२७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत सूत्रांक
+ गाथाः ||१२||
RECT
अतिक्रमणा साए विषएण य दिज्जइ, दूतणं पडिआगतेणं बहुतरकं पज्जोतस्स कहितं, आसुरत्तो निग्गतो सब्वबलेणं, सुसुमारपुरं रोहति, प्रणिधिः ध्ययन धुधुमारो अंतो अच्छति अप्पचलो य । वारत्तकरिसी एकत्थ जक्खघरए चच्चरमुले ठितेल्लओ,सोराया भीतो एसो महाबलवकोत्ति, ॥२०॥
मिनिकं पुच्छति, सो भणति-जाव ताव निमित्तं गेण्हामि, चेडकरुवाणि रमंति,ताणि भेसविताणि, तस्स वारत्तकस्स मूलं गताणि 13/रोवंताणि, तेण भणिताणि-मा बीभधत्ति, सो आगंतु भणति- तुज्झ जयोति, ताहे मज्झण्णे उस्सण्णद्धाण उवरि पडितो, वेदिता
नगरं नीओ, बाराणि बद्धाणि, पज्जातो भणितो-कतोमुहो ते वातो?, भणति-जं जाणसि तं करेहि, भणति-किं तुमए महासासणणं | विणासितेणं, ताहे से महता विभूतीए अंगारवती दिण्णा, बाराणि मुक्काणि, तत्थ अच्छति, अण्णे भणंति-तेण देवताए उच. | चासो कतो, तीए चेडरूवाणि विउविताणि, निमित्तं गहितंति, ताहे पज्जोतो नगर हिंडति, पेच्छति अप्पसासणं रायार्ण,। अंगारवतीं पुच्छति-किह अहं गहितो?, सा साधुवयणे कति, सो तस्स मुलं गंतु भणति-वंदामि नेमित्तिकखमणाति, सो भगवं* उवउत्ते पब्बज्जातो जाव चेडकरूवाणि विउविताणि संभरिताणि । चंदजसोए सुजातस्स धम्मघोसस्स पारतकस्स सम्वेहिदि संवगण | जोगा संगहितत्ति, केइ तु सुरंवरं जाव मितावती पन्चइता परंपरओ, एतपि संभवति । संवेगिति गतं १७ ॥
पणिधी नाम माया,सा दुविधा-दव्वपणिधी य भावपणिधी यादब्धपणिधीए उदाहरण-मरुकच्छे णधवाहणोराया कोससमिद्धो, इतो य पतिट्ठाणे सालवाहणो बलसमिद्धो, सो नहवाहणं रोहति, सो कोससमिद्धो जो हत्थं वा सांसं वा आणेति तस्स सहस्से य ॥२०॥ सतसहस्से य कोडादीए हियं देति, ताहे ते नहवाहणमणुस्सा दिवे दिवे मारेंति, सालवाहणमणुस्सावि केइ मारेला आणेति, सो तेसिंह न किंचिवि देति, सो खीणजणो पडिज्जाति, पुणो रितीयवरिसे एति तत्वविहतो पासेति, एवं कालो बच्चति,अण्णदा अमच्चो भणति-T
दीप
अनुक्रम [११-३६]
(213)