________________
आगम (४०)
भाग-5 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [४], मूलं [सूत्र /११-३६] / [गाथा-१,२], नियुक्ति : [१२४३-१४१५/१२३१-१४१८], भाष्यं [२०५-२२७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत सूत्रांक
संवेगा
+ गाथा: ||१२||
प्रतिक्रमणापडिता विष्णवेति , देवो तासति-हा दासा। सुजातो समणोवासो अमरचण अकज्जे दृसिनो अज्ज मे चूरेमि, तो नवरि मुगामि । ध्ययने
जदि नवरं तं आणेचा पसादेह, कहिं सो, भणति एस उज्जाणे, सगागरो राजा णिग्गतो खामितो, अमापितरो रायं ॥१९९||
४च आपुच्छित्ता पच्चइतो, मातापितंपि पब्बइतं, ताणि सिद्धाणित्ति । सो य धम्मघोसो निब्बिसओ आणतो, जेण तस्स गुणा
पतरंति, जथा-यथा नेत्रे तथा सील, यथा नाशा तथाजवम् । यथा रूपं तथा विनं, यथा सील तथा गुणाः ||१|| अथवा- विषम VI समविषमसमा, विषमैर्विपमाः समः समाचाराः । करचरणकणेनासिकदंतोष्ठनिरीक्षणेः पुरुषाः ।। २ ।। पच्छा सोवि निव्वेदमावण्णो,
सच्चं मए भोगलोमेण विणासावितोत्ति निग्गतो, हिंडतो रायगिहे थेराणं अतिए पव्वइतो ।। विहरंतो बहुस्सुतो वारत्तपुरं गतो, सातत्थ अभग्गसेणो राया, बारचो अमरचो, सो मिक्खं हिंडंतो वारत्तगस्स परं गतो, तत्थ य पतमधसंजुत्तं पायसस्थालं जीणितं,
भंडणं जातं, तत्थ विन्दू पडितो, सो पाडितं तं नेच्छति, वारत्तओ ओलोकणगतो पेच्छति, जाब तत्थ मच्छिकाओ लीणा, ताओ | घरकोइलिका पत्थेति, तं मज्जासं, मज्जारं घरपच्चंतियसुगओ, तं वत्थयओ चिंतेति, ममचि ते दोषि भंडणं लग्गा, मुणसामिका उहिता, भंडणं जातं, मारामारी, बाहि निग्गना, पाहुणका बलं पिंडेता आगता, महासंगामो जातो, पच्छा वारत्तओ
पचिंतितो-एतण कारणेणं न इच्छितंति, सोभणं अज्झवसाणं उवगतो, जाती सरणं, संबुद्धो, देवताए भंडणकं उवणीतं । सो बारतकहरिसी विहरतो सुंसुमारपुर आगतो, तत्थ धुंधुमारो राया, तस्स अंगारवती धूता रूविणी साविका, तत्थ परिवाइका अतिगता,
वाद पराजिता, पदोसमावण्णा, सा चितेति-बहुसावत्तए पाडेमिति चिनफलहए लिहिता उज्जणीए पज्जोतस्स अत अतिगता, दि@ फलक, पज्जोतेण पुच्छिता, कहितं च णाए, पज्जोतो तस्स अक्कंतीए दूतं पैसेति, मो धुंधुमारेण निच्छुढो, भणति-पिवा
दीप
॥१९९॥
अनुक्रम [११-३६]
PERA
(212)