________________
आगम
(४०)
प्रत
सूत्रांक
[सू.]
+ गाथा:
॥१२॥
दीप
अनुक्रम [११-३६]
भाग-5 “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः+चूर्णि:) 3
अध्ययनं [४], मूलं [सूत्र / ११-३६] / [ गाथा - १,२],
निर्युक्तिः [ १२४३-१४१५/१२३१-१४१८],
भाष्यं [२०५-२२७]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४०] मूलसूत्र [०१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रतिक्रमणा
ध्ययने
॥१९७॥
faतीए जो मतिं करोति, तस्स जोगा संगहिता भवन्ति, तत्थ उदाहरणं - पंडुमंथुरा, तत्थ पंच पंडवा, तेहिं पन्नइतेहिं पुत्तों रज्जे ठवितो, ते अरिनेमिसामिस्स मूलं पधाविता, ते हत्थीकप्पे भिक्खं पहिंडिता, तेहिं हिंडतेहिं सुतं-अरिनेमी कालगतोति, तेहिं गहितं भत्तपाणगं च विगिचित्ता सेत्तुजे भत्तं पच्चकखातं, सिद्धा । ताणं वंसे अण्णो राजा पंडसेणो नाम, तस्स धृताउ मती य सुमती य, ताओ लक्खण० वंदियाओ सुरङ्कं वारिवसभोवहणंतेण समुद्देण एंति, उप्पातिएण लोको खंदरुदाणि नमसंति, इमाहिं धणिततरकं अप्पा संजमे जोड़तो, एसो सो कालोचि, भिण्णं वहणं, ताओ संजयतं सिणागतपि, कालगताओ सिद्धाओ, एवं एकत्थ सरीराणि उच्छलिताणि ताणि, सुट्ठितेण लवणाधिपतिना महिमा कता, देवज्जोतो कतो, ताहे पभासं तित्थं जातं । दोहिवि ताहिं घितीमर्ति करेंतीहिं जोगा संगहिता १६ ।।
सम्यग् वेगः उद्वेगः संवेगः, तत्थ उदाहरणं ।। १३९९-१४००। चपाए मित्तप्पभो राया, धारिणी देवी, धणमिचो सत्थवाहो, धणसिरी भज्जा, तीसे उबाइकसतेहिं पुत्तो जातो, लोको भणति जो एत्थ धणसमिद्धे कुले जातो तस्स सुजातं निब्बित्ते बारसाहे सुजातोति नामं कतं, सो फिर देवकुमारोपमे रूवेणं, तस्स ललितं भणितं अण्णे पुण सिक्खति, ताणि य सावगाणि । तत्थेव नगरे धम्मघोसो अमच्यो, पियंगू भज्जा, सा सुणेति एरिसो सुजातोति, अण्णदा दासीओ भणति-जदा सुजातो इतो वोलेज्जा तदा मम कहेज्जाए जं तो णं पेच्छामि, अण्णदा सो मितर्विदपरिवारितो तेण अंतेण एति, दासीहिं पियंगूए कहितं सा निग्गता, अण्णाओ य सवतीओ, दिट्ठो, ताओ भणति घण्णा सा जीए भागावडिओ, अण्णदा ताओ अवरोप्परं भणति अहो लीला तस्स, ताहे पिरंगू सुजातस्स वेसं करेति, आभरणवसणेहिं विभासा, सा य रमति, एवं वच्चति, एवं हत्यच्छोभा विभासा, अमच्चो
(210)
धृतिमतिः संवेगः
॥१९७॥ ॥