________________
आगम
(४०)
भाग-5 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [४], मूलं [सूत्र /११-३६] / [गाथा-१,२], नियुक्ति : [१२४३-१४१५/१२३१-१४१८], भाष्यं [२०५-२२७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत सुत्रांक
गवं
+ गाथा: ||१२||
प्रतिक्रमणा का आगतो, आमलकप्पाए अंबसालवणे समोसरणं,ते दोवि देवा आगता, तत्थ नविहि दाएंति, एक्कं उज्जुयं विउव्विस्सामित्ति बैंकाविनयापन ध्ययने
विकुव्वति, वंक विकृम्बिस्सामित्ति उज्जुयं विकुब्बति, एकको उज्जुय विकुब्बिस्सामित्ति उज्जुयं विकृव्यति बकं विउनिस्सामित्ति ॥१९॥ विकं विउव्वति, तं विकुवितं दट्टण गोतमसामी पुच्छति । ताहे सामी तं सञ्चं परिकहेति मायादोसोत्ति, जलणेणं आयारोवगतेण जोगा संगहिता इति १४ ॥
बिणयोपगतत्तणेण जोगा संगहिता भवन्ति, तत्थ उदाहरण-उज्जेणी अंबरिसी माहणो मालुका भज्जा, सङ्काणि, मालुका कालगता, सो पुनेण समं पन्चइतो, सो दुब्बिणीतो, काइकभूमीए कंटए निक्खणति, सज्झायं पढ़ताणं छीयति कालं उवहणति || सवं समायारं विवच्चासेति, ताहे साहुणो आयरिए भणति-जदि वा एसो अच्छतु अहवा अम्हे, सो निच्छ्ढो, पितावि से पच्छतो I&Iजाति, अण्णस्स आयरियस्स मूलं गतो, तत्थवि निच्छुढो, एवं किर उज्जेणीए पंच उवस्सयसताई, सव्वेहि निच्छुढो, सो खतो
गंतूण सण्णाभूमीए रुयति, सो भणति- किं खंत! रुपसिी, ताहे भणति खतो-तुम नामं निंबउत्ति कतं ण अण्णहा, एएहिं अणा
भागेहिं आयारेहिं तुम्हतणएण अहपि थाणं न लभामि, ण य बट्टति उप्पबतुं, ताहे तस्सवि खुडगस्स अद्धिती जाता, भणति*खता ! एक्कसि कहिंचि ठाणं लभामोति, भणति-न लम्भति, जदि नवरि पन्यावगाणं तहि मता, पन्चइता अक्खुभिता, आयरिका भणंति-मा अज्जो। एवं होह, पाहुणका अज्ज, कल्ल जाहिंति, ठिता, ताहे सो चेल्लओ तिण्णि तिण्णि उच्चारपासवण
का॥१९६१ भूमीओ पडिलहेति, सवा सामायारी विभासितम्बा,तुडा, सो णिचओ यमयखुद्दीओ जातो, तरतमजोगणं पंचवि सताणि पडिस्स| काणं आराधिताण, निग्गतुं न देति, एवं पच्छा सो विणओवगो जातो १५ ।।
दीप
अनुक्रम [११-३६]
(209)