________________
आगम (४०)
भाग-5 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [४], मूलं [सूत्र /११-३६] / [गाथा-१,२], नियुक्ति : [१२४३-१४१५/१२३१-१४१८], भाष्यं [२०५-२२७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्तिः एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत
सूत्रांक
SAPN-E
प्रतिक्रमणा एक्कण निम्मविता, एक्कण भूमी फता, रायाए तस्स दिहूं, तुट्ठी य पूहतो, पभाकरो पुच्छितो भणति-भूमी कता, न ताव चित्तेमि, समाधान ध्ययने सो चिंतेति-केरिसा भूमी कता ?, गतो, जणिका अवणीता, इतर चिचकम्मं तत्थ दासीत, राया कुविओ, पण्णविओ, पभणति
आचारोपमा एस्थ संकता, तं छाइयं, नबरिं कुएं पेच्छति, तुट्ठो, एवं चैव अच्छतुति भणितो, एवं सम्मत्तं बिसुद्धं कातव्वं । एवं जोगा संग-|
पगत्वं ॥१९५॥ लिहिता भवंति १२ ॥
___समाधाण-चित्तसमाधाणं । तत्रोदाहरण-सुदंसणपुर नगर, सुसुणागो गाहापती, सुजसा भज्जा, ताणि साणि, सुष्यतो पुचो, सुहेण गम्भ अछितो मुहेण जातो एवं वढितो एवं जाव जोब्यणत्यो संयुद्धो, आपुग्छिना पबहतो, एकल्लविहारपडिम४ पडिवण्णो, सक्कपसंसा, देवेहि परिक्खितो अणुकूलेण-धण्णो कुमारसंभयारी एक्केण, बितिएण को एताओ कुलसंताणच्छेदगाओ अधण्णोत्तिा, सो भगवं समो, एवं मातापिताणि से विसयपसत्ताणि दंसिताणि, पच्छा मारिजंतगाणि कलुणं कहेंति, तहावि समो, पच्छा सव्ये उदू विउम्बिया, दिव्वाए इस्थिगाए सविम्भमे पुलोइयमुक्कदोहनीसासमुवगूढो तथापि संजम समाधिततरी जातो, केवलं उप्पणं जाव सिद्धो १३ ॥
आयारउवगच्छणताए जोगा संगहिता भवन्ति । उदाहरण-पाडलिपुत्ते हुतासणो माहणो जलणसिहा भज्जा, सावकाणि, १९५।। भादो पुत्ता- जलणो य दहणो य, चचारि पव्वइताणि, जलणो उज्जुसंपण्णो, दहणो मायाबहुलो, एहित्ति जाति जाहिति एति, सो IM तस्स ठाणस्स अपडिक्कमिचा कालगतो, दोवि सोहम्मे उववण्णा अम्भितरपरिसाए पंचपलिओषमाइंठितीगा देवा जाता, सामी
।
+ गाथा: ||१२||
दीप
अनुक्रम [११-३६]
(208)