________________
आगम
(४०)
प्रत
सूत्रांक
[सू.]
+ गाथा:
॥१२॥
दीप
अनुक्रम
[११-३६]
भाग-5 “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः+चूर्णि:) 3
अध्ययनं [४], मूलं [सूत्र / ११-३६] / [ गाथा - १,२],
निर्युक्तिः [ १२४३-१४१५/१२३१-१४१८],
भाष्यं [२०५-२२७]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४०] मूलसूत्र [०१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रतिक्रमणा
ध्ययने
॥१९४॥
अच्छति, विइओषि गतो, तब अच्छति, तहिं णातं जथा न एकस्सवि लद्धी, सामी पुच्छितो, इहेव सोरिए जहा समुह विजयो रामा ४ सम्यग्दर्शन आसि, जण्णजसो तावसो भज्जा सोममित्ता प्रत्तो तीसे जष्णदत्तो, सोमजसा सुण्डा, ताण पुतो नारदो, ताणि उंछवित्तीण, एकशुद्धिः दिवस जेमेति, एकदिवस उपवास करेंति, ताणि तं नारदं पुष्वण्हे असोगपादवस्स हेडा ठवेऊण उंछति । इतो य वेदङ्कातो बेसमणकाइका देवा जैमका तेणं अंतणं वितीवयंति, ते पेच्छति दारगं, ओघिणा आमोईति, सो तातो देवनिकायातो चुतो, ते ताए अणुकंपाए र तं छाई थंमंति। एसा असोगपुच्छा नारदुप्पत्ती य । सो उम्मुकबालभावो तेर्द्वि जंभएहि विज्जाओ पुण्णतिमाओ पाठितो, कंचणकुंडियाए मणिपाउयाहि आगासेण हिंडति, अण्णदा बारवति गतो, वासुदेवेण पुच्छितो- किं सोयंति?, सो न तरति निव्वेदेतुं वक्खेवं काऊ अण्णाए कहाए उट्ठेति, पृथ्वविदेद्दे, सीमंधरं तित्थगरं गवाह वासुदेवो पुच्छति किं सोयं १, तित्थगरेण भणितं सच्चे सोयं, तेण एक्केण पादेन सर्व्व उवलद्धं पुणो अवरविदेहं गतो, जुगंधर वित्थगरं महाबाह तं चैव पुच्छितो, तस्सवि सन्धं उवगतं, पच्छा बारवर्ति आगतो वासुदेवं भणति किं ते तदा पुच्छितात?, सोयं, भणति सच्चे] १, । सच्चति पुच्छितो पुणो खोभाइतो, वासुदेवेण भणितं जहि ते तं पुच्छितं तर्हि एतंपि पुच्छितव्वं होतंति खिसितो, ताई भणतिसच्चं महारओ न पृच्छितोत्ति, चिंतितुमारद्धो, जाति सरिता, संबुद्धो, पढमं अज्झयणं सोच्चमेव वदति । एवं सोएण जोगा संगहिता १९ ।।
蒲
सम्यग्दर्शन विशुद्ध्यापि किल योगाः संगृह्यन्ते । तत्थ उदाहरणं १७-२४ ।। १३९४ ॥ साकेते महाबलो राया, पृच्छति-किं नाथ मम जं अष्णराईणं १, चित्तसमा, कारिता, दो विकखाता चित्तकारका तेर्सि दिण्णा विमलो पभासो य, जइणिकाअंतरिया चितंति,
(207)