________________
आगम (४०)
भाग-5 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [४], मूलं [सूत्र /११-३६] / [गाथा-१,२], नियुक्ति : [१२४३-१४१५/१२३१-१४१८], भाष्यं [२०५-२२७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [0] आवश्यकनियुक्तिः एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत सूत्रांक
+ गाथा: ||१२||
प्रतिक्रमणा १७-१९ ॥ १३८९ ॥ वृत्तं महुराए चेव बीयं नाम इंदपुरति ॥ ध्ययनेमा
. अज्जवलणं नाम अज्जनणं तं कायव्वं, तत्थ उदाहरणं १७-२०॥१३९०॥ चपाए कोसियज्जो अज्झावओ, तस्स दो सीसा, ॥११३॥ ४ अंगओ, से भद्दओ, तेण अंगरिसित्ति नामं कर्त, रुद्दओ य बियओ, सो गठिभेदओ. ते दोषि दारुयाणं पत्थविता, अंगरिसी
दारुयाणं भारगं गहाय पडिएति, इमोवि दिवस रमित्ता विकाले संभरितं ताहे पधावितो अडवी, तं च पेच्छति दारुभारेणं एंत, सो चिंतेति-णिच्छूढो होमिति । इतो य जोगजसा नाम वच्छवाली पुत्तस्स पंधगस्स भ नेतूर्ण दारुभारएण एति, रुद्दएणं सा गद्दाए मारिता, दारुभारगं गहाय अण्णेण मग्गेण पुरतो अतिगतो, उचज्झायस्स हत्थे विहुणमाणो कहेति-एतेण तुज्झ सुंदरसी
सेण जोतिजसा मारिता वराई, विभासा, सो आगतो, धाडितो, वणसंडे चिंतेति, सुभज्झवसाणं जातीसरणं संजमो केवलनाणं, ॐादेवा महिमं करेंनि, देवेहि कहितं जथा एतेण अम्भक्खाणं दिण्णं, रुदओ लोकेणं हीलिज्जति, सो चितेति-सच्चयं मए अब्भक्खाणं ४ 5 दिण्णति, सो चिंतंतो संबुद्धो पत्तेयबुद्धो जातो, बंभणो बंभणी य पव्वइताणि, चत्तारिवि सिद्धागि १०॥
सुईनाम सच्चं, सञ्चं च संजमो, सो चेव सोयं, सच्चं पति जोगसंगहणं । तत्थ उदाहरण-१७२१ ॥१३९१।। सोरिकं नगरं सुरंबरो. जक्खो, तत्थ घणंजओ सेट्ठी सुभद्दा मज्जा, तेहिं सुरंवरो नमंसितो-जदि पुत्तो जाति तो महिसगसतं देमोनि, ताण संपची जाता, 18 ताणि संचुज्झिहितित्ति महावीरसामी समोसरितो, सेट्ठी निग्गतो, सभज्जो संबुद्धो, अणुव्वताणि गहिताणि, सो जक्खो सुविणए मग्मति महिससए, तेण पिदुमता दिण्णा । सामिस्स दो सीसा धम्मघोसो धम्मजसो य, एगस्स असोगपादयस्स हेट्ठा गुणेति, ते | | पुब्वण्हे ठिता, अवरण्हेवि छाया ण परियत्तति, एक्को भणति- तुझं लद्धी, वितिओ भणति-तुझं, एको कातिकभूमि गतो, तहेव |
दीप
ॐॐॐXXX
अनुक्रम [११-३६]
॥१९॥
ARRA
(206)