________________
आगम
(४०)
प्रत
सूत्रांक
[सू.]
+ गाथा:
॥१२॥
दीप
अनुक्रम [११-३६]
भाग-5 “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः+चूर्णि:) 3
निर्युक्तिः [१२४३-१४१५/१२३१-१४१८],
भाष्यं [२०५-२२७]
अध्ययनं [४], मूलं [ सूत्र / ११-३६ ] / [गाथा - १, २],
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४०] मूलसूत्र [०१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रतिक्रमणा
ध्ययने
॥१९२॥
*
एताणि गहिय बच्चाहित्ति गतो णगरं, रण्णो जाणसालाए आवासितो कल्लं रायाणं पेच्छामित्ति, तहिं च रतीए नट्टिका नत्चेति, सो ६ तितिक्षायां य खुट्टओ अभितरपरिसाए पेच्छतित्ति, सायनट्टिका सव्वं रत्ति नच्चिऊणं पभातकाले निद्दाति, ताहे सा धोरिया चिंतेति तोसितः सुरेन्द्रदत्तः परिसा बहुगं च लद्धं, जदि एत्थ वियइति तो धरिसिता मोति इमं गीतियं पगीता, सुट्टु गाइतं सुट्टु वाइतं । एत्थंतरे खुड्डएणं कंवलरतणं उच्छूट, जसभदो जुबराया तेण कुंडलं सतसहस्समुलं, सिरिकंता सत्यवाही, तीएवि हारो, जयसंधो अमच्चो, तेणवि कडगो, कण्णवालो मेंठो, तेण अंकुसो, जो य किर तत्थ तूसति रूसति वा देति वा सो सब्बो लिखिज्जति जदि जाणति सुद्द न जाणति तो डंडो तेसिन्ति, एवं सव्वेवि लिहिता, पभाए सद्दावितो पुच्छितो खुट्टओ-तुमे किं दिष्णं ?, सो जथा पिता मारितो तं सर्व्वं परिकहेति, न समत्थो जं समं अणुपालेतुं तो तुन्भं मूलं आगतो, रज्जं लभिमिति, सो मणति देमि, खुट्टओ भणति अलाहि उ, सुविणंतओ वट्टति मारेज्जा मा व पुण्यकतोवि संजमो णासिहिति । जुवराया भणति मारेतु मरगामि, थेरो राया रज्जं न देतित्ति, सोवि दिज्जतं णेच्छति । सत्थवाहभज्जा भगति- वारस वरिसाणि पउत्थस्स, पंथे वट्टति, तो अष्णं पवेसेमित्ति वीमंसा बट्टति । अमच्ची अण्णेहिं रायाणेहिं समं घडामि । इत्थिमेंठं पच्चंतरायाणो भणति एवं हरिथं मारेहि आणेह वति । ते भणिता रण्णा तहा करेहचि, च्छंति, खुट्टगकुमारस्स मग्गतो लग्गा पव्वता । तेहिं सव्वेहिवि लोभो परिचत्तो ८ ॥ तितिक्खा कातव्या । जहा सामाइके चक्कदिते १७-१८ १९ ।। १३८८-१३८९ ।। इंदपुर ईददत्ते बावीस सुता सुरिंददत्ते य । पव्वइप निव्यतिसुता आगमण स रज्ज देज्जा य ॥ १ ॥ (महुराए जियसत्तू सयंवरो निब्बुए उ । १७-१८ । १३८८ अग्गियओ पब्बतओ बहुलिय तह सागरो य योद्धव्यो। एक्कदिवसेण जाता महुराए सुरिददत्तो य
(205)
॥१९२॥