________________
आगम
(४०)
प्रत
सूत्रांक
[सू.]
+ गाथा:
॥१२॥
टीप
अनुक्रम [११-३६]
भाग-5 "आवश्यक" मूलसूत्र-१ (निर्युक्तिः+चूर्णि:) 3
आयं [२०१-२२७]
अध्ययनं [४], मूलं [सूत्र / ११-३६ ] / [गाथा-१,२] निर्मुक्तिः [१२४३-१४१५/१२३१-१४१८
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४०] मूलसूत्र [०१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रतिक्रमणा। ध्ययने
॥१९१॥
दमिच्छति, अविगवा पादे दट्टुण गाता अंगपडिचारिकाहिं, ताउ पादपडिताओं परुष्णाउ, कहितं तव मातत्ति, सोवि पादपडितो परुष्णो, तस्सवि सख्यं कहेति एस ते भाता, दोषि चाहिं मिलिता, अवरोप्परं अवदासेतूर्ण परुष्णा, कंचि कार्ल कोसंबीए अच्छिता दोषि उज्जेणीं पचाविता, मातावि सह महरिकाहिं नीता जाव वच्छकातीरं पत्ताणि, ताहे जे तंमि जणपदंमि साधुषो ते बंदर ओतरंते विलग्गंते य ददर्ण पुच्छंति, ताहे ताहिवि वंदितो वितियदिवसे राया पधावितो, ताओ मति-भत्तपच्चखातओ एत्थ ता अम्दे अच्छामो, ताहे ते दोवि रायाणो टिता दिवे दिने महिमं करेंति कालगता, एवं वे गया रायाणो, एवं तस्स अणिच्छमाणस्सवि जाता, इतरस्स इच्छमाणस्स न जाता पूजा ७ ॥
"
लोभविवेगताए जोगा संगहिता भवंति, अलोभता तेण कातव्या, कहीं, तत्थोदाहरणं १७-१५।१७ ।। १३८५ । १३८७ ।। साहर्त नगरं पोंडरीओ राया कंडरीको जुवराया, जुगरणो भज्जा जसमद्दा, ताहे पुंडरीओ तं पत्थेति तहेब सो जुवराया मारितो, सावि सावस्थि, अहुणोचवण्णगन्भा जाता, अजितसेणो आयरिओ किसिमती महत्तरिका, सा तीए मूले पब्बइता जथा धारिणी तथा विभासितव्वा णवरि दारओ न छड्डितो, खुडगकुमारोति से नामं कर्त, पञ्चइओ, सो जोब्वणत्थो जातो चिंतेति पव्वज्जं न तरामि कानुं, मातरमापुच्छति जामि, सा अणुसासति, तहवि न ठाति, ताहे भणति तो खाइ मम निमित्तं बारस वरिसाणि करेडि पव्वज्जं, भगति करेमि, पच्छा आपुच्छति, महत्तरिक आपूच्छाहित्ति, तीए बारस वरिसाण, उवज्झायो बारस वरिसाण, आयरिओ वारस वरिसाणि सव्वाणिवि अठ्ठचत्तालीसं वरिसाणि, तहवि न ठाति, विसज्जितो, ताहे पच्छा माताए भणितो-मा जहिं वा तर्हि वा बच्चाहि, महलपिता तुज्झ पुंडरीको तर्हि वच्चाहि, इमा ते पितुसंतिका नाममुदिका कंबलरवणं च मए नीति,
(204)
अलोमता
| ।। १९१।।