________________
आगम
(४०) ।
भाग-5 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [४], मूलं [सूत्र /११-३६] / [गाथा-१,२], नियुक्ति : [१२४३-१४१५/१२३१-१४१८], भाष्यं [२०५-२२७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
ध्ययने ।
प्रत सूत्रांक [सू.] + गाथा: ||१२||
मरणं
प्रतिक्रमणा सक्कारितो, सिरिओ भणितो-कुमारामच्चत्तर्ण पडिबज्जाहि, सो भणति-मम भाता जेडो थूलभदो बारसमं बरिसं गणि- स्थूलभ
| यघरं पविद्वस्स, सो सदावितो, भणति-चितेमि, राया भणति- असोगवणिकाए चिंतेहि, सो तत्थ अतिगतो पितेति- द्रस्य दीक्षा ॥१८५॥
करिसं भोगकज्जं बक्खित्ताण, पुणरवि नरकं जाइतव्वं होहिति, एते णाम एरिसा भोगत्ति पंचमट्टितं लोयं कातूण ४ वररुचेपाओतं कंबलरतर्ण रजोहरणं छिदित्ता रणो मूले गतो, एवं चिंतितं, राया भणति-सुचिंतितं, निग्गतो , राया चितेति-पेच्छामि काकिं विडत्तणेण गणियाघरं पविसति गवत्ति ?, आकासतलगतो पेच्छति, नवरं मतगकलेवरस्स जणो ऊसरति मुहाणि य|
ठवेति, सो मोण गतो, राया भणति-निविण्णकामभोगो नु भगवति, सिरितो ठावितो । सो संभूतविजयस्स मूले पव्वइतो ॥ सिरितो किर भातुणेहेण कोसाए गणियाघरे अल्लियति, सा य अणुरता धुलभद्दे अण्णमणुस्से णेच्छति, तीसे कोसाए डहरिका या भगिणी ओवकोसा, तीए समं वररुची वसति, सो सिरिओ मातुज्जामूले भणति- एतस्स निमित्तं अम्हे पितुमरणं भातुवियोगं च अपना, तुज्झ य पियवियोगो जातो, एतं सुरं पाएहित्ति,तीए भगिगी भणिता-तुम मत्तिका सो अमत्तो जं व तं व भणिधिसि,विरागो।
से होहिति, एतं पियाएहि, सा पपाइता, सो नेच्छति, सा भणति- अलाहि ममं तुमे, ताहे सो तीसे अबियोग मांगतो चंदप्पा मुरं पियति, लोगो जाणति खीरति, कोसाए सिरिकस्स कहित, राजा सिरिक भणति- एरिसो तब पिता मम हितिको आसि, सिरिको भणति- सच्चकं भट्टारक! एतेण मत्तवालएण एवं कतं, राजा भणति- मज्ज पियति', पियइ, कह?, तो पेच्छह, सो ॥१८५॥ राउलं अतिगतो, तेण उप्पलं भावितेल्लक मणुस्सहत्थे दिण्णं,एयं वररुइयस्स देज्जासि, इमाणि अण्णेसि, मो अस्थाणिकाए पभा-18 इतो, जो सो भावितओ सो वररुइस्स दिण्णो, जं चेव अग्घाति तंत्र भिंगारेणं आगतं, निच्छूढो, चातुबेज्जेणं पादच्छित
दीप
अनुक्रम [११-३६]
PRONTERN
4-%
(198)