________________
आगम (४०)
भाग-5 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [४], मूलं [सूत्र /११-३६] / [गाथा-१,२], नियुक्ति : [१२४३-१४१५/१२३१-१४१८], भाष्यं [२०५-२२७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत सूत्रांक
+ गाथा: ||१२||
प्रतिक्रमणा 8 तत्तकतउकं पज्जितो मतो ।। धूलभदसामीवि संभूतविजयाणं मृले घोराकारतवं करेति, विहरता पाटलिपुतं आगता, तिणि अण-1 श्रीस्थूलध्ययने
कारा अभिग्गई गेहंति, एगो सीहगुहाए, तं पेच्छतओ सीहो उवसंतो, अण्णो सप्पगुहाए, सोवि दिट्टिविसो उपसंतो, अण्णो लाभद्रस्थ ॥१८६॥
कूवफलए, धूलभद्दो कोसाए घरे, सा तुट्टा परीसहपराजितो आगतोत्ति, भणति- किं करेमि , उज्जाणघरे ठाणं देहि, दिण्ण, रति अतिदूकर ६ सव्यालंकारविभूसिता आगता,चाई पकिता, सो मंदरोपमो अकंपो, ताहे सम्भावेणं पडिस्सुणेति धम्म, साविका जाया, भणति
कारिता है जदि रायवसेणं अण्णेण समं वसेज्जा, इतरहा बंभचारिणीवतं गेहति, ताहे सीहगुहातो आगतो चत्तारिवि मासे उववासे कात्रणं ठे
आयरिएहि इसिति अन्भुट्टितो, भणितो य-सागतं तव दुक्करकारकत्ति, एवं सप्पइतीवि कूवफलगइतोबि, धूलभदसामी तत्थेब गणिकाघरे भिक्खं गेण्हति, सोवि चतुम्मासेसु पुण्णेसु आगतो, आयरिया संभमेण उद्विता, भणितो य- अतिदुक्करकारकत्ति, ते ५ भणति तिण्णिवि-पेच्छह आयरिका रागं वहति अमच्चपुनोत्ति ॥ वितियए बरिसारत्ते सीहगुहासमणो भणति- गणियापरं घच्चा- मिति अभिग्गई गेण्हति, आयरिया उपउत्ता, पारितो, अपडिस्मणेतो गतो, बसही मग्गिता, दिण्णा, सा सम्भावेण ओरालसरीरा15 विभूसिता अविभूसिया था, सुणेति धम्म, सो तीसे सरीरे अझोववण्णो ओभासात, भणति-जदि नवरि किंचि देसि, किं देमिा, सतसहस्सं, सो मन्गितुमारद्धो, पालविसए सावओ, जो तहि जाइ तस्स सतसहस्समुल्लं कंबलं देति, तहिं गतो, दिणं तेण | सरायाणएण, एति, एकत्य चोरेहिं पंथो बद्धो, सउणो वासति- सयसहस्सं एति, चोरसणावती जाणति, नर संजतं पेच्छति, ॥१८६॥ वोलीणो, पुणो वासति. सतसहस्से गतं, तेण सेणावतिणा गंतूण पलोइतो, सम्भावं पुच्छितो भणति- अस्थि कंबलो, गणिकाए| | णमि, मुक्को, गवो, तीसे दिण्णो, ताए चंदणिकाए छुढो, सो भणति- मा विणासहि, सा भणनि- तुम एतं सोयसि अप्पाणं णवि,
दीप
अनुक्रम [११-३६]
RAICH
(199)