________________
आगम
(४०)
प्रत
सूत्रांक
[सू.]
+ गाथा:
||2,3||
दीप
अनुक्रम
[११-३६]
भाग-5 “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः+चूर्णि:) 3
निर्युक्तिः [१२४३-१४१५/१२३१-१४१८],
भाष्यं [२०५-२२७]
अध्ययनं [४], मूलं [ सूत्र / ११-३६ ] / [गाथा - १, २],
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४०] मूलसूत्र [०१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रतिक्रमणा ४ ध्ययने
॥ १८४॥
पुण अण्णो लोको?, जक्खा एक्कासं सोतूर्ण गिण्हति चितिका वितिके ततिका ततिके वारे गेण्डति, ताओ अण्णदावि पविसंति अंतेपुरं, जयणिकाअंतरिताओ कताओ, वररची आगतो पुणति, पच्छा जक्खाए गहितं, ताए कड्डिय, बितियाए दोण्हवारं सुतं ततियाए तिनि वारं सुतं ताएवि कड्डिय, रायाएवि पत्तीतं तं वररुचिस्स दारं वारितं ॥ पच्छा सो दीणारे रत्ति गंगाए जंते ठवेति, ताहे दिवसतो थुणति गंगं, पच्छा पादेण आहणति, गंगा देतित्ति एवं लोगो भणति, कालंतरेण रायाए सुतं, सगडालस्स कहेतितस्स किर गंगा देति, सगडालो भणति-जदि मए गते देति तो देति, कलं बच्चामो, तेण पच्चायेतो मणुस्सो विसज्जितो, विकाले पच्छष्णो अच्छाहि, जं वररुई ठवेति तं आणेहि, सो गतो, आणीता पुट्टलिका, सगडालस्स दिण्णा, गोसे मंदी आगतो पेच्छति थुर्णतं, धुणे निबुडो हत्थेहिं पादेहि य जंतं मग्गति, नत्थि, विलक्खो जाओ, ताहे सगडालो तं पोट्टलियं दरिसेति, रण्णा ओभामितो गतो, पुणो छिद्दाणि मग्गति सगडालस्स एतेणं सव्वं खोडितंति । अण्णदा सिरिकस्स विवाहो, रण्णो आयोगो सज्जिज्जति, वररुचिणा तस्स दासी ओलग्गिता, तीए कहितं रंणो भतं देहित्ति, ताहे तेण चिंतितं एवं छिदंति चेडरुवाणं मोदए दातूणं इमं पांढेति-णंदो राया गांव जाणति, जं सगडालो करेहिति । नंदो राया मारे विणु, सिरियं रज्जे टवेहिति ॥ १ ॥ ताणि पढेति, तं रण्णा सुतं गवेसावितं, दिडं, कुवितो राजा, जतो जतो सगडालो पाएस पडति तओ तओ राया पराहुतो ठाइ, सगडालो घरं गतो, सिरिओ महापडिहारो नंदस्स, तं भणति पुनः किं अहं मारेज्जामि सव्वाणि मारिज्जंतु, तुमं ममं रण्णो पादपडितं मारेहि, सो कण्णे ठपति, सगडालो भणति अहं तालपुडं बिसं खामि पायपडितो अहं ततो तुमं पुणं मतं ममं मारेहि, सिरिएण पडिस्सुतं, ताहे मारितो राया उडतो, हा हा अहो अकज्जं, सिरिओ भगति-तो तुम्भं पावो सो अहं पर चैव पावोलि,
(197)
महापचनन्दस्य
शकटा लोड
मात्यः
वररुचितं
॥ १८४॥