________________
आगम (४०)
भाग-5 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [४], मूलं [सूत्र /११-३६] / [गाथा-१,२], नियुक्ति : [१२४३-१४१५/१२३१-१४१८], भाष्यं [२०५-२२७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत सूत्रांक
+ गाथा: ||१२||
प्रतिक्रमणा कोई भर्न पडिच्छति जी तस्स से कोई दासोवि महामती, तेहि भाणित--अस्थि, ताहे आसंदएण उक्कोएचा पीणितो पंडुल्लु- महापानध्ययन
इतो, वेज्जेहिं संधुक्खितो, आउक्षसा कारिते पागारे दरिसितो कप्पओ, ते भीता डंडा ससंकिता जाता, गंदं च परिहीणं णातूणेन्दस्य ट्रा मुठतरं अमिति, ताहे लेहो विसज्जितो-जो तुम्भ सम्वेसि अणुमतो सो एतु तो संधी 5 वा भणीहिह तं कज्जिहिति. शिकटालो:
तो विसज्जितो, कप्पओवि निग्गतो, नदीए मज्झे णावाए मिलितो कप्पओ, हत्थसण्णाहिं भाणित-उच्छुकलावकस्स हेट्ठा उवरि मात्यः च झिण्णम्स मजो कि होति, दहिकुंडगस्स हेट्ठा उरि च छिण्णस्स मज्झे किं होतु, धसिात पडितस्स किं होतिति भणितासावरकाचवृत्त &Iत पदाहिण करेंतओ पडिनियत्तो, इतरो विलक्खओ नियत्तो, पुच्छितो लज्जति अक्खाइतं, पलपति- बड़कोचि अक्खातं, नट्ठा लि भदोषि कप्पएण भणितो-सण्णहह पच्छतो, आसहत्थी पगहिता, पुणो ठवितो तंमि टाणे, सो य निग्घाडामच्चो मारितो।
तस्स कप्पकस्स वंसो दर्वसेण समं अणुयत्तति, नवमओ नंदवंसप्पसतो महापदुमो, कप्पगवंसे सगडालो कुमारामच्चो । तस्स | पुत्तो धूलभद्दो सिरियओ, धूताओ जक्या जक्खदिण्णा भूया भूयदिपणा सेणा वेणा रेणा ॥ इतो य वररुपी धिज्जाइतो असतेणं वित्ताणं गंदं धुणति दिवसे दिवसे अपुब्बेहि, राया तुट्ठो सगटाले पलोएति, सो न तूसतित्ति न देति, वररुइणा सगडालभज्जा पुप्फादीहिं ओलम्गिता,भणति-सगडालो पसंसतु सुभासितंति,सो तीए भणिओ,पच्छा भणति-किह मिच्छनं पसंसामित्ति,एवं दिणे दिणे मणतीए महिलाए करणि कारितो, अण्णादा भणति-सुभासितंति, ताहे दिणाराणं अट्ठसयं दिष्णं, पच्छा दिणे दिणे पदिण्णो , 1॥१८३॥ सगडालो चिंतेति-निहितोरायकोसो होतित्ति भणति-भट्टारगा! किंतुम्भे एयस्स देहात्ती, तुन्भेहि पसंसियति,भणति-अहं पसंसामि लोककव्वाणि अविणवाणि पढतित्ति, राया भणति-कि लोककव्वाणि १, सगडालो भणति- एतं मम धूनाओवि पढ़ति, किमंग
दीप
SAKAIRANSKRIES
अनुक्रम [११-३६]
(196)