________________
आगम
(४०)
प्रत
सूत्रांक
[सू.]
+ गाथा:
॥१२॥
दीप अनुक्रम
[११-३६]
भाग-5 "आवश्यक" मूलसूत्र-१ (निर्युक्तिः+चूर्णि:) 3
आयं [२०१-२२७]
अध्ययनं [४], मूलं [सूत्र / ११-३६ ] / [गाथा-१,२] निर्मुक्तिः [१२४३-१४१५/१२३१-१४१८
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४०] मूलसूत्र [०१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रतिक्रमणा ध्ययने
॥ १८२॥
जदि ते रुधिरे ण रयामि तो अग्गी अतीमि तेहिं दिवसेहिं गतो छुरियं गहाय, सो रजको भज्जे भगइ आणेहित्ति, दिष्णाणि, तस्स पोई फालेत्ता रुधिरेण रथावेति भज्जा य भणति रायाए वारिता मोति, किं ते एतेण अवरद्ध १, कप्पकस्स चिंता जाताएसा रण्णो माता, कुमारामच्चत्तणं च्छिति, जदि पच्वइतो हुंतो ततो किं एवं होतं १, बच्चामि मा गोहेहिं निज्जीहामिति, गतो राउलं, राया उडतो, भणति संदिसह किं करेमि ?, तं मम विष्णप्पं चिंतंतु तुम्भेति, सो भणति जं जाणसि तं कीरतुचि, रबकसेणी य आगता, तं रायाए समं दणं उल्लावितुं गड्डा, कुमारामच्चो ठितो, सच्वं रज्जं तदायत्तं जातं, पुत्तावि से जाता तीसे अण्णाणं च ईसरधूयाणं ॥ अष्णदा कप्पकस्स पुत्तविवाहो, सो चिंतेति संतेपुरस्सरण्णो भत्तं दातव्वं, आभरणाणि णिज्जोगो य सो ताणं सज्जेति, जो य तेण कुमारामच्चो उबट्ठितो सो तस्स छिद्राणि मग्गति, तेण कप्पकस्स दासी दाणमाणसंगहिता कता, जो तव सामियघरे दिवसोदन्तो तं परिकद्देज्जाहित्ति, तीए पडिवण्णं, साहितं च जहा रण्णो नियोगो घडिज्जति, तेण छिद लद्धति राया पाएस पडितो विष्णयोति-जदिवि अम्हे तुम्हेहिं अवगीता तहवि तई संतिकाणि सित्थाणि घरंति अज्जवि तेणं अवस्सं कहतथ्यं जथा किर कप्पतो तुम् अहितं चिंतेत्ता पुत्तं ठवेति, रायणिज्जोग सज्जिज्जति, पेसविता चारपुरिसा, दिई, रुडो राजा, सकुबो कृबे छूढो, कोदवरसेविका पाणियगलंतिका व सिं दिज्जति सव्वाणं, ताहे सो भणति एषण सब्वेदिवि मरियच्वं, जो सक्को कुलोद्धरणं करेति वेरनिज्जायणं च सो जेमतु, ताणि भणति अम्हे असमत्थाणि, भत्ताणि पच्नक्खामो, तेहिं पच्चक्खातं ताणि देवलोगं गताणि, कप्पओ तं जिमति, पच्चतरातीहि य तं सुतं जहा कप्पओ विणासितो, जामो गिव्हामो नंदति आगतेहि पाडलिपुत्तं वेढितं, नंदो चिंतेति-जदि कष्पको होंतो तो ण एते एवं अभियंता, पुच्छिता चाररक्खपाला- अस्थि
(195)
कल्पाकस्य कुमारामान्यता
॥१८२॥