________________
आगम (४०)
भाग-5 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [४], मूलं [सूत्र /११-३६] / [गाथा-१,२], नियुक्ति : [१२४३-१४१५/१२३१-१४१८], भाष्यं [२०५-२२७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
ध्ययने
प्रत सूत्रांक [सू.] + गाथा: ||१२||
प्रतिक्रमणामुत्तितं ततिलकं कूर अवणेचा सेसं जिमितो,मातं भणति-अम्मो! अण्णस्सवि कस्सवि एयप्पिओ पुत्तो हाज्जा',सा भणति-दुरात्मा' चेटकेनसह लातब अंगुली किमिए बमंती पिता मुहे काउं अच्छियाइतो, इहरहा तुम रोवास, ताहे से चित्तं मउकं जातं, भणति-किं खाइ मे गुल-IXI
ला युद्ध ॥१७२॥
मोदए पेसेति', देवी भणति-मए ते कता, जेण तुमं सदा पितिवरिओ उदरा आरद्धत्ति सव्वं कहेति, तथावि तुझ पिता न विरज्जसि, तहवि तुमए पिता एरिसं बसणं पावितो, तस्स अद्धिती जाता, सुणेतओ चेव उहाय बाया (हा) मितं लोहडंडं गहाय निगलाणि 15 भीजस्सामीति पधावितो,रक्खवालेहि रण्णो हितेण णिवेदितं-एस भा (पा) बो लोहडंडं गहाय एतित्ति,सेणिओ चितेति-को जाणति केणवि कुमारेण मारिहितिचि तालपुढं विसं खइतं जाव एति ताव मतो, दवण मुठुतरं अद्धिती जाता, ताहे दहितूण घरं आगतो, | रज्जधुरमुक्कतत्ती तं चेव चिततो अच्छति, कुमारामच्चेहिं चिंतितं-नट्ठो राया होतित्ति तंचिए सासणे लिहिता जुणं कातूण | उवणीतं, एवं पितणो कीरति पिंडदाणं नित्थारिज्जतित्ति, तप्पभितिं पितिपिंडनिवेदणा पवत्ता, एवं कालेणं विसोगो जातो।
पुणरवि तं पितुसंतिक अस्थाणियं आसणसयणपरिभोगेण दट्टण अद्धितित्ति ततो निग्गतो चंप रायहाणि करेति ॥ द्रा तेय हल्लविहल्ला तेण सेयणयहत्थिणा समं भवणेसु उज्जाणेसु पुक्खरिणीसु य अभिरमति,सोषि हत्थी अंतेपुरियाओ अभिरमाबेति, |तं पउमावती पेच्छति, णगरमज्ञण गते हल्लविहल्ला,हारेण य कुंडलेहि य देवसयलेण विभूसिता हत्थिवरखंधग तापासितूण. | अद्धितिं गता कूणियं विण्णबेति, सो नेच्छद पितुणा दिण्णंति, एवं बहुसो बहुसो भण्णंतस्स चित्तमुव्वत् ॥ अण्णदा हल्लविहल्ले भणति-रज्ज अद्धद्धेण विरिंचामो सेयणकं मम देह, तेहिं माऽऽसुरुक्खं, चितित देमोति भण्णति, गता य सभवणं, एक्काए रत्तीए सतपुरपरिवारा सालिं गता अज्जकमले, कोणिकस्स कहितं जथा नवा कुमारा, तेण य चितित-नेवि न जाता हत्थीवि, अमरि
RECRUCISCESCOECRECENCE
दीप अनुक्रम [११-३६]
(185)