________________
आगम (४०)
भाग-5 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [४], मूलं [सूत्र /११-३६] / [गाथा-१,२], नियुक्ति : [१२४३-१४१५/१२३१-१४१८], भाष्यं [२०५-२२७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत
सूत्रांक
+ गाथा: ||१२||
मोदएहि लोमवेचा राजगिह गीतो, पवेसावेत्ता बद्धो सालाए, अण्णदा कुलवती तेण चेव पुग्यम्भासेणं दुको भणति-किं पुत्ता : प्रतिक्रमणारा ध्ययने असेचणका !, हत्थं से पणामेति, तेण हरियणा सो लएतूण मारितो । अण्णे भणंति-जूद्दपतिणा ठितेण मा अण्णावि एथ वियाहि-प्रकारावासः
चंपाधितित्ति ते तापसकुडगा भग्गा, तेहि तावसेहिं रुद्वेहिं रणो कहितं सणिकस्स, पच्छा सेणिकेण गहितो, एसा सेयणकस्स उप्पत्ती ।
बासश्च पुथ्वभवो तस्स-एको धिज्जातिको जणं जयति, तस्स दुयक्खरा तेण जष्णपाडे ठवितो, सो भणति-जदि सेस मर्म देहि,इहरहा है। पणवि, एतण भणित-होउत्ति, सो ठितो, जं सेस तं साहूणं देति, तेण देवाउकं निवर्दू, देवलोकं गतो, चुतो सेणिकस्स सुतो जातो लणंदिसेणकुमारो, धिज्जातिओपि संसारं हिंडितूण सेचणओ जातो, जाधे किर णदिसणो बिलग्गति ताहे ओहयमणसंकप्पो अच्छति णिम्मदो य, जाती ओधिणा जाणति, सामी पुल्छितो, एवं सम्बं परिकहेति । एसा सेयणकस्स उप्पत्ती ।।
अभओ किर सामी पुच्छति--को अपच्छिमो रायरिसिनि?, सामिणा भणितं-उद्दायणो, अतो परं बद्धमउडो न पचयति, ताहे| अभयस्स किर सेणिएण रज्जं दिण्णं गच्छति, पच्छा सेणिको चिंतेति-मा कोणिकस्स दिज्जतित्ति हल्लस्स हत्थी दिण्णो विहल्लस्सल
देवदिण्णो हारो, अभयमि पव्ययंतमि नंदाए देवदूसयलं कुंडलाणि य हल्लविहल्लाणं दिष्णाणि, महता इड्डीए अभओ समातिओ पिबतिओ । अण्णदा कोणिओ कालादीहिं कुमारेहि समं मंतेति-सेणियं बंधित्ता एकारसभागे रज्जे करमुत्ति, तेहि पडिस्सुतं, ॥१७१॥ सेणिओ बद्धो,पुख्वण्हे अवरोहे य कससतं दवावेति,चेल्लणाए कतोवि ढोकं न देति,मत्तं वारितं पाणियं चेति,ताहे चेलणाए कुमासे वाले ल शा
मंभित्ता सताओयाए सुराए केसे आउट्टिता पविसति,सा किर घुयति सतं वारे पाणियं सव्वं सुरा भवति, तीए पभावणं वेयणं न घेतति । अण्णदा कदाइ पउमावतीए पुत्तो उदाती कुमारो,सो जेमंतस्स हत्थे थाले य मुत्तति,ण य चालेति मारुमिज्जिाहतित्ति जत्तितं
दीप
अनुक्रम [११-३६]
(184)