________________
आगम (४०)
भाग-5 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [४], मूलं [सूत्र /११-३६] / [गाथा-१,२], नियुक्ति : [१२४३-१४१५/१२३१-१४१८], भाष्यं [२०५-२२७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत सूत्रांक
+ गाथा: ||१२||
प्रतिक्रमणा कोढोपत्तणिगाहिं सिंचति, तत्व सामिणा छीतं, सो देवो भणति-भर, अभएण छीतं, भणति-जीव वा मर वा, सेणिएण छीतं, ध्ययने
भणति-चिरं जीवाहि, कालसोपरिएण छीतं, भणति-मा जीव मा मर, सेणिओ रुहो भट्टारए मर इति भाणिते, मणुस्सा सण्णिता॥१६९॥
उडिते समोसरणे ममं उवणेज्जाह, सोवि पलाओ, न तीरति गेण्हितूणं, नातो देवोत्ति, गतो घरं, वितियये दिवसे पए गवो पुच्छति को सोति ?, ततो से पुब्बवुत्ततं भट्टारगो परिकहति जाव देवो जातोति, तो तुम्भेहिं छीतेहिं किं एवं भणति ?, भगवं| आह-मम भणति-कीस संसारे अच्छसि, णेवाणं गच्छति, तुम जाव जीवसि ताव मुहं, मतो नरगे जाहिसि, अभयो इहवि चेझ्यसा-| धुपूयाए पुण्णं समज्जिणति, मतो य देवलोगं जाहिति, कालो जदि जीवति ता दिवसे २ पंच महिसकसताणि मारेति, मतो यर नरगं जाति, सेणिओ सामि भणति- भगवं! आणाहि, अहं कीस नरकं जामि ?, केण वा उवाएणं नरकं न गच्छेज्जा, सामी | मणति-जदि कालसोयरियं सूर्ण मोएहि जदि य कविल माहगिं भिक्खं दवावेहि तो तुमंपि न गच्छेज्जासि नरकं, सो तेसिं मूलं गतो, जवीमंसिता य गं सव्वपगारेहि, णेच्छंति, से किर अभवसिद्धीओ, धिज्जातिकीणी य कविला, न पडिबज्जति जिणवयणं, सेणि
एण गंतूण धिज्जातिगिणी भणिता सामेण-साधू वंदाहि, णेच्छति, भणिता-मारेमि, तहवि णेच्छति, कालोवि णेच्छति, भणतिमम गुणेण एसिओ जणो सुहितो नगरं च, को व एत्थ दोसोचि, तस्स पुत्तो सुलसो नाम, सो अभएण उवसामितो, सो किर५
कालो मरितुमारधी, तस्स पंचहि भहिससतेहिं ऊणं अहे सचमाए पायोग्गं, अण्णदा तेणं पुत्तेण पंच महिससता से पला-18|॥१६९॥ 1 विया, तेण विमंगेण दिट्ठा माराविता, तस्स य मरणकाले सोलस रोगातका पादुम्भूता, अस्सायबहुलताते य नरकपडिरूवपोग्ग-IPI I लपरिणामो संचुनो, विधरीता इंदियत्था जाता, गीतं सुतिमधुरं अक्कोसंति मण्णति, मणोहराणि रूवाणि विकताणि, खीरं खंड-14
दीप
अनुक्रम [११-३६]
(182)