________________
आगम (४०)
भाग-5 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [४], मूलं [सूत्र /११-३६] / [गाथा-१,२], नियुक्ति : [१२४३-१४१५/१२३१-१४१८], भाष्यं [२०५-२२७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत सूत्रांक
ट्रिनाइत्पतिः
CA-NCCC
+ गाथा: ||१२||
प्रतिक्रमणा खद्धादापिओ जाता, पुत्तावि से जाता, सा तं बहुकं जेमतब्ब, ण जीरति ताहे वमेति, जिमितो जिमितो दीणारं लभति, पच्छाहारादीध्ययने
से कोढं जातं, अभिग्रस्तो तेण, ताहे कुमारामच्चा भणति पुत्ते विसज्जेह, तुम्भे अच्छह, ताहे से पुत्ता जेमेति ताणवि तहेच मणंति, ॥१६८॥
| पितुणा लज्जितुमारदा, पत्थतो से परं कतं, ताहे ते सुहाआ न तहा पट्टितुमारद्धाओ, पुत्तावि णाढायंति, तेणं चिंतित एताणि मर्म दव्येण हिताणि मम व विहसंति, तह करेमि जहएताणिवि वरुण पावंति । अण्णदा पुत्ता सहाविता, भणति- पुत्ता। मम किं जीवितणं, अम्ह कुलपरंपरागतो पसुपथो तं करेमि, तो अणासयं काहामि, तेहिं से कालओ भो दिण्णो, सो ट। तेण अप्पगं उल्लिहावेति उव्वलणियाओ पक्खावेति, जाहे णायं सुगहितो एसो कोढेणति ताहे लोमाई ओक्खणति, फुसत्ति एति , ताहे मारेचा भणति-तुम्भेहिं चेब खाइतब्बो, तेहिं रुहतो, कोटेणं गहिताणि, सोवि उद्वत्ता गट्ठो, एगत्थ अडवीए पब्बतदरीए णाणाविहाणं रुक्खाणं तयपत्नफलाणि य पडियाणि तिफला य पडिता, सो सारदेण उण्हेण कक्को जातो, |तं निविष्णो पियति, तेण पोई भिण्णं, सोहिते सज्जो जातो, आगतो सगिह. जणी भणति-किह गहुँ , भणति-देवेहिं नासितं, ताणि पेच्छति सडसडेन्ताणि, भणति-किह तात! तुम्भे', खिसणा, ताहे ताणि भणंति-तुमे पाविताणि अम्हे एयमवयी, भणति-15 चादति, सो जणेण खिीसतुमारद्धा,ताहे नवा गतो रायगिह, दारपालिएण समं दारे बसति,तस्थ वारजक्खीए जो चरुओ तं भुजति,शि
अण्णदा तुडेरगा बहु खाइता, सामिस्स समोसरणं, सो बारपालिओ तं ठवेत्ता भगवतो बंदओ गतो, सो दारं न छड्डीति, तिसाइ- लातो मतो, चाबीए मंदुक्को जातो, पुच्चभवं सरति, उत्तिष्यो, पधाइतो सामि वंदओ, सेणिको गीति, तत्थ एक्केण अस्सकिसोरिण ॥१६॥
अक्कतो मतो देवो जाता ।। सक्को सेणियं पसंसति, सो समोसरणे सेणिकस्स मूले कोढिकरूवेण निविट्ठो, सामि चच्चरिक्काहिं
दीप
अनुक्रम [११-३६]
(181)