________________
आगम
(४०)
प्रत
सूत्रांक
[सू.]
+ गाथा:
॥१२॥
दीप
अनुक्रम
[११-३६]
भाग-5 "आवश्यक" मूलसूत्र-१ (निर्युक्तिः+चूर्णि:) 3
आयं [२०१-२२७]
अध्ययनं [४], मूलं [सूत्र / ११-३६ ] / [गाथा-१,२] निर्मुक्तिः [१२४३-१४१५/१२३१-१४१८
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४०] मूलसूत्र [०१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रतिक्रमणा
ध्ययने
॥१६७॥
असोमवमितं तेन सा उज्जोविता, सो भणति असोगवणचंदउत्ति, असोगचंदुति नामं च से कतं, तत्थ य कुक्कुडपिच्छेणं कार्णगुली से विद्धा सुकुमालिया, सा ण पाउणति सा कुणिया जाता, ताहे से दारगरूयेहिं कर्त नामं कुणिओसि, जाहे य किर तं अंगुलिं पूर्व गलिति सेमिओ मुखे करेति ताहे ठाति, इतरहा रोवति, सो य संवति । इतो य अण्णे दो जुत्ता जमला चेल्लणाए जाता- इल्लो विहल्लो य, अण्ण सेणियस्स बहवे पुत्ता अण्णासिं देवीणं, जाहे य किर उज्जाणिकाए खंधावारं वा जाति ताहे चेल्लणा कूणियस्स गुलमोदए पेसेति, हल्लविहल्लाणं खंडकते, तेणं बेरेणं कूणिओ चितेति ऐते सणिओ ममं देतित्ति पदोसं वहति, अण्णदा कृणियस्स अडुर्दि रायवरकष्णाहिं समं विवाहो कतो, अट्टओ दाओ जाव उप्पि पासादगतो विहरति । एसा चेल्लणाए उत्पत्ती कहिता ॥ सेणियस्स रण्णो फिर जावतियं रज्जस्स मोल्लं तावतियं देवदिष्णस्स हारस्स सेतणगस्स व गंधहस्थिरयणस्स मोल्लं, तेर्सि उड्डाणपरियाणियं कहेतव्यं, हारस्स का उत्पत्ती, कोसंबी नगरी, धिज्जातिगिणि गुब्विणी पति भणति घतमोल्लं विडवेहि, कं मयामि, भणति रायाणं पुप्फेहिं ओलम्गाहि, ण य वारिज्जहिसि सोय ओलग्गितो पुप्फफलादिएहिं एवं कालो बच्चति । अण्णदा पज्जोतो कोसचीं यच्चति, सो य सताणिओ तस्स भयेणं जउणदक्खिणकूलं उद्ववेत्ता उत्तरं कूलं एति, सोय पज्जोतो न तरवि जउणं उत्तरिउं, कोसंबीए दक्खिणपासे खधावारं निवेसहत्ता तावेति, जे य तस्स तणहारिमादी वेसिं वातघोडएदि गंतूणं कण्णणासा छेदिज्जति, सताणिकमणूसा एवं परिवखीणा, एगाए रतीए पलातो, तं च तेण पुष्फलुडिकागतेणं दिहुं रण्णो य निवेदितं, राया तुट्टो भणति भण किं पदमि १, भणति जा बंभणीं पृच्छामि, पुच्छिता भणति अम्गासणे कूरं मग्गाहिति, एवं सो जेमेति दिवसे दिवसे दीणारं लमति दक्षिणं, एवं ते कुमारामच्चादि चिंर्तिति-एस रण्णो अन्मासिओ दाणमहितो कीरहति देवि देवि,
(180)
हारादीनामुत्पचिः
॥१६७॥