________________
आगम (४०)
भाग-5 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [४], मूलं [सूत्र /११-३६] / [गाथा-१,२], नियुक्ति : [१२४३-१४१५/१२३१-१४१८], भाष्यं [२०५-२२७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत सुत्रांक
+ गाथा: ||१२||
प्रतिक्रमणा जाणीवंचियाति । सुजेट्ठा य धिररथु कामभोगाणचि पव्वइता, चेल्लुणाए पुत्तो जातो कोणिउत्ति, तस्स का उप्पत्ती।।
कोणिक प्ययने र एग पच्चंत नगरं, तत्थ जितसत्तुस्स पुत्तो सुमंगलो, अमच्चपुत्तो सेणिोति पोट्टिओ, सो ओहसिज्जति, पाणिए उच्चा
लिस्बोस्पचिः ॥१६६
लगं पज्जिज्जति, सो दुक्खाविज्जति सुमंगलेण, सो तेण निव्वेएणं चालतवस्सी पब्बइतो, सुमंगलोवि पितरि मते राया जातो, ४ अणदा सो तेण ओगासेणं वोलेंतो दिवो, पुच्छति, लोगो भणति- एस एरिसं तवं करेति, रण्णो अणुकंपा जाता पुब्बं दुक्खावि&ाओति,निमंतिओ, मम घरे पारेहित्ति, मासखमणे पुण्णे गतो, राया पडिभग्गो, न दिण्णं, पुणोवि उहितं पविट्ठो, संभारितो,
पुणो गतो, निमंतेति, आगतो, पुणोवि पडिभग्गात्ति, पुणोऽपि उट्टियं पविट्ठो, पुणोवि निमंतेति तइयं, तइयाएवि अणातो चारबालेहिं पिट्टितो, जदिहेल्लाओ एति ततिहल्लाओ राया पडिभग्गति,सो निग्गतो, अद्धितीए अहं पब्वइतो मि तहावि धरसितोx एतेणंति निदाणं करेति,एतस्स बधाए उववज्जामित्ति, कालगतो अप्पिट्टितो वाणमंतरो जातो, सोवि राया तावसो पव्वइतो, वाणमंतरो जातो, पुव्वं राया सेणिओ, कोणिओ कुंडसमणो जं चेव चल्लणाए पोड्ढे उववण्णो से चव चिंतेति- किह रायाण
अच्छीहिवि ण पेच्छेज्जति, तीए चितित-एयस्स गम्भस्स दोसोति, गम्भपातणेदिवि न पडति, दोहलकाले दोहलो, कह:★ सेणियस्स उदरवलिमसाणि खाएज्ज, अभतरे परिहाति, न य अक्खाति, निबंधे साविताए कहित, अभयस्स कहितं, ससगचंका मेणं मंस कप्पेत्ता पलीए उवरि दिग्ण, तीसे ओलोगणगताए पेच्छमाणीए दिज्जति, राया अलिगपच्छिताई करेति, आहे सेणिय ॥१६॥ उचितति ताहे अदिती उप्पज्जति, जाहे गम्भ चितति किह सम्बंपि खाएज्जामि', एवं माणिता पवहि मासहिं दारओ जाती।
रग्णो निवेदितो, तहो, दासीए छडावितो असोगवणियाए,सेणियस्स कहितं,आगतो,अंबाडिया-कीस पढमधुत्तो उजिातोतिी, गतो
दीप
अनुक्रम [११-३६]
CREENA
(179)