________________
आगम
(४०)
प्रत
सूत्रांक
[सू.]
+ गाथा:
॥१२॥
दीप
अनुक्रम [११-३६]
भाग-5 “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः+चूर्णि:) 3
निर्युक्तिः [१२४३-१४१५/१२३१-१४१८],
भाष्यं [२०५-२२७]
अध्ययनं [४], मूलं [ सूत्र / ११-३६ ] / [गाथा - १, २],
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४०] मूलसूत्र [०१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रतिक्रमणा ध्ययने
।। १६५॥
याहिं निच्छूढा पदांसमावण्णा निग्गता, अमरिसेणं सुजेडाए फलए रूवं कातूणं सेणियस्स घरमतिगता दिई सेणिएण, पुच्छिता, कहितं, अद्वितिं करोति, वरओ दूतो विसज्जितो, तं भणति चडओ-कदsहं पाधियकुलए देमिति, पडिसिद्धो, घोरतरी अद्विती जाता, अभ्यागमो, जधा णाते, पुच्छिते कहितं, अच्छह वीमत्था, आणेमित्ति, अतिगतो नियगभवणं, उपायं चिंतेत्ता वाणियगरूवं करेति सरभेदवण्णभेदे कातूर्ण बेसालिं गतो, कृष्णंतेपुरममीचे आवणं गण्हति चितपट्टए य सेणियस्स रूवं लिहति, ताहे । ताओ कण्णंते पुरदासीओ कज्जगस्स एन्ति, ताहे सुबहुं देति, ताओविय दाणमाणसंगहिताओ करेति, पुच्छति किं एवं चित्तपट्टए ? भण- सेणिओ अम्ह सामिओ, किं एरिसं तस्स रूवं १ को समत्थो तस्स रूवं का?, जं वा तं वा लिहितं दासचेडीहिं कण्णतेपुरे कहिलं, ताओ भणिताओ-आह ताव तं पट्टकं दासीहिं मग्गितो, ण देटि, मा मज्झ सामिए अव काहिथ, बहुयाहि य जायणिकाहिं दिष्णो, पच्छष्णं पेसवितो, दिट्ठो सुजेडाए. दासीओवि भिनरहस्साओ कयाओ, सो वाणियओ भणिओ, सो भणतिजदि एवं तो इहं चैव आणेमि सेणियं, आणितो, पच्छण्णं सुरंगा खता जाव कृष्णंतेपुरं, सुजेडा चेलणं आपुच्छति-जामि सेणिएण समं, दोषि पधाविताओ, जाव सुजेट्ठा आभरणाणं गता ताव मणुस्सा सुरंगाए उबेडा, चेलणं महाय गता, सुजेट्टाए आराडी कता, | चेडओ संद्धो, वीरंगिओ रहिओ भणति भट्टारमा ! मा तुम्भे वच्चह, अहं आणामिति, निम्गतो, पच्छितओ लग्गति, तत्थ दूरीए एक्को रहमग्गो, तत्थ ते बत्तीसं सुलसापुता ठिता, ते वीरंगतेर्ण एगेण सरेण मारिता, जाव सो ते रहे ओसारेति ताव सेणिओ पाओ, सोवि नियत्तो, सेभिओ सलवति सुजेठ्ठत्ति, सा भगति अहं चलणा, सेणिओ भगति सुजेद्रुतरिया तुमं चैव, सेणिकस्स हरिसोवि विसादोवि, हरिसो कुणालंभेणं, विसादो रथिकमारणेण, चेङ्खणाएवि हरिसो तस्स रूवेणं, विसादो मगि
(178)
चलाणानवणं
॥१६५॥