________________
आगम (४०)
भाग-5 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [४], मूलं [सूत्र /११-३६] / [गाथा-१,२], नियुक्ति : [१२४३-१४१५/१२३१-१४१८], भाष्यं [२०५-२२७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत सूत्रांक
+ गाथा: ||१२||
प्रतिक्रमणामा डिओ, रायाए अमओ पुच्छिओ, उदायणो गायउत्त, ताहे उदायणो भणति-भवतीए हस्थिणिकाए अहं च दारिका य गायामो. पर ध्ययन। जहाणियंतरिता गीतं गायति, गहितो, इमाणिवि पलाताण, एस बितीओ उ बरो२ । अण्णे भणति-उज्जिाणिगाए गतो पज्जो
| तो, इमा दारिका णिमाता, तत्थ गाविज्जिाहितिति णिज्जति, तस्स उदायमस्स जोगंधरायगो अमच्चो, सो उम्मत्तकवेसेण पढ
ति-जदि तां चैव तां चैव, तां चैवायतलोचनाम् | न हरामि नृपस्याथै, नाहं जोगंधरायणः ।।१॥ सो य पज्जोतेण दिडो, ठितदओ व काइयं पोसिरितो, णादरो कतो पिसाओत्ति, सा कंचणमालावि भिष्णरहस्सा, बसंतओ मेंठो, चत्तारि मुत्तपडियाओ Pाविलइशाओ, पासवंती वीणा, कच्छाए बसंतीए सकुंतो नाम मती अधलओ भणति-कथायर्या वध्यमानायो, यथा रसति हस्तिनी ।
योजनानां शतं गत्वा, प्राणत्यागं करिष्यति ॥१॥ ताहे सव्वजणसमुदयमजसे उदायणो भणति-एष प्रयाति सार्थः, कांचनमाला | वसंतकवैव । भद्रवती घोषवती, वासवदत्ता उदयनश्र.॥१॥ पधाविता हस्थिणी, नलगिरी संनज्झति ताव पणुवीसं जोयणाणि | | गता, संनद्धो, पच्छतो लग्गो, अहदागते पडिका भिण्णा, जाव ते उपसिंथति ताव अण्णाण पंचवीस, एवं तिष्णिवि, णगरं च।
अतिगतो । अण्णदा उज्जेणीए अग्मी उढितो,सो धूलीएवि जलति पाहाणेविहि इट्टिकाहिवि, णगरं उज्झति,अभओ पुच्छितो, ॥१६२॥ सो भणति-विषस्य विषमौषधं अने: अग्निरेव, ताहे अम्गीतो अण्णो अग्गी कतो. वाहे ठितो, सतिओ बरो, सोवि तहेब अच्छतानि।
७ ॥१६ अण्णदा उज्जेणीए असिवं उद्वितं, अमयो पुच्छितो भणति-अम्भितरियाए अत्थाीए देवीओ विभूसिताओ एज्जंतु, जा तुम्मेठी रायालंकारविभूसिते दिडीए जिणति तं मम कहेज्जाह, तहेब कतं, राया पलोएति, सब्बाओ हेडाहातिओ, सिवाए राया जिणितो, कहित-तव घुल्लमातुगाए, मणति-रति अवसणा कुंभवलीए अच्चणियं करेतु, जं भूतं उद्देति तस्स सहे करं शुम्भत, तहेव कर्त, II
दीप
॥
अनुक्रम [११-३६]
(175)