________________
आगम
(४०)
प्रत
सूत्रांक
[सू.]
+ गाथा:
॥१२॥
दीप
अनुक्रम [११-३६]
भाग-5 "आवश्यक" मूलसूत्र-१ (निर्युक्तिः+चूर्णि:) 3
अध्ययनं [४], मूलं [सूत्र / ११-३६ ] / [गाथा-१,२] निर्मुक्तिः [१२४३-१४१५/१२३१-१४१८
आयं [२०५-२२७]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४०] मूलसूत्र [०१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रतिक्रमणा ध्ययने
॥१६३॥
"
एवं चउक्के अड्डालए य, जाहे सा देवता सिवारूण वासति ताहे से मुखे कूरं ठुमति, भणति अहं सिवा गोवालगमाताच एवं पर चतुष्कं सव्वाणि णिज्जिताणि, तत्थ चउत्यो बरो४ । अभ्यो चितेति केच्चिरं अच्छामो, जामोति भणति भट्टारगा! वरा दिज्जंतु, वरेहि पुता!, नलगिरिंमि हरिथमि तुम्मे मिठा सिवाए उच्छंगे निवण्णो अग्गिभीरुस्स रहस्स दारुएहिं चितका कीरतु, तत्थ पविसामि राया बिसष्णो, तुट्ठो, विसज्जितो सक्कारितो य, ताहे अभओ मणति- अहं तु जेहिं धम्मच्छलेण आणतो, अहं पुण तुमं दिवसतो आदिच्चं दीवकं कातूण रतं नगरस्स मज्ोण जदि न हरामि ता अग्गिमि अतीमिति तं भज्जं महाय गतो किंचि काल रायगिहे अच्छिता दो गणियदारिकाओ अपढिरुवाओ गदाय वाणियगवेसेण उज्जेणीए रायमग्गोगार्ड आवारिं गेण्डति, अणदा दिट्ठाओ पज्जीवणं, ताहिवि सविलासाहिं दिट्ठीहिं निज्झाइतो, अंजली य से कतो, अतिगतो नियकभवणं, दुर्ति पेसेति, ताहि परिकुविताहिं घाडिता, भणति-राया न होहित्ति, वितिए दिवसे सगियकं आरोसिता, ततिए दिवसे भणिता-सत्तमे दिवसे देउले अम्हं देवजण्णओ तत्थ विरहो. इहरा भाता रक्खति तेण य तारिसओ मणूसो पज्जोतोचि णामं कातूर्ण उम्मत्तओ कओ, भणइ एस मम भाता, सारवेमि णं, किं करोमि एरिसो भाविणेहो, सो महो नही रडतो पुणो पुणो आणिज्जति, उड्डेद्द रे अमुका दारुका! अहं पज्जोतो हीरामिति, सत्तमे दिवसे दूती पेसिता, एड एगउत्ति भणियो, आगतो, गवक्खेणं संतिताए विलग्गो, मणूसेहिं पडिवो बद्धो पहुंकेणं समं, हीरति दिवसतो नगरमज्झेण, बीचीकरणमूलेणं पृच्छिज्जति, भणति- वेज्जघरं निज्जति, अग्गतो आसरहेईि उक्खितो, पावतो रायगि, सेणियस्स कहितं, असं अंडित्ता आगतो, अमरण वारितो, किं कज्जतु १, सकारेता विसज्जितो, पीवी जाता ततो परं, एवं ता अभयस्स उद्वाणपरियाणियं । तस्स सेणियस्स चलणा देवी, तीसे उड्डाणपरि
(176)
।।१६३।।