________________
आगम (४०)
भाग-5 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [४], मूलं [सूत्र /११-३६] / [गाथा-१,२], नियुक्ति : [१२४३-१४१५/१२३१-१४१८], भाष्यं [२०५-२२७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
ot
प्रत सूत्रांक
+ गाथा: ||१२||
प्रतिक्रमणाला दगा दिण्णा, सेसकं संबल हरितं, सो कतिवि जोयणाणि गंता नदीतीरे खामिति जाव सकृणो वारेति, उद्रेत्ता पचावतो. पुणो H ध्ययने र गहुँ पाखातो, तस्थवि वारितो, ततियपि-णिवारितो, तेणं चिंतितं- भवितव्य कारणेणंति, पज्जोतस्स मूलं गतो, निवेदित राय:
कजं, तं च से परिकहितं, अभयो वियक्खणोत्ति सहावितो, तं च परिकहितं, अभयो भणति-एत्थ अमुकरच दव, एस सप्पो ॥१६॥
है। समुच्छिमो जातो, जदि उपाडित होन्तं तो दिट्ठीबिसेण सप्पेण दट्ठो होतो, तो किं कज्जतु', वणनिगुंजे मुयह, परंमुहं मुक्को,
वणाणि दवाणि, सो महुत्तेण मतो, तुट्ठो राया, भणितो-बंधणमोक्खवज्जं वरं बरेहित्ति, भणति-तुम्भ चेव हत्थे अच्छतु ११ अण्णदा जणलगिरी बियट्टो, ण तीरति गेण्डितु, अभयो पुच्छितो, सो भणति-उदायणो गातउत्ति, सो उदायणो किहं बद्धोति। तस्स पज्जो#तस्स धूता अंगारवती, अत्तिया वासवदत्ता, बहुयाओ कलाओ सिक्खिता, गंधब्बे उदायणो पधाणो, सो य कोसंचीए सयाणियशामिगावईए य पुत्तो, सो घेप्पतत्ति, केण उवाएण, सो किर जे हत्थी पेच्छति तत्थ गायति जाव बद्धपि न याणति, एवं कालो है वच्चति, पज्जोतेण जंतमओ हत्थी कतो, तस्स बिसयंते चारिज्जति, तस्स वणचरेहिं कहितं, गतो, तत्थ खंधारो पेरते अच्छति,
सो य गायति, हत्थी ठितो, दुक्को गहितो य, आणिो य, भणितो-मम धुता काणा ते पेच्छसु मा, मा सा तुम दट्टणं लज्जिहि४ तित्ति , तीसेवि कहितं-उबझाओ कोढिओ मा दग्छिसिचि, सो य जवणियंतरितो ते सिक्खावेति, सा तस्स सरेण हीरति, कोढि-18 है ओत्ति ण जोएति, अण्णदा चिंतति-जदि पेच्छामिचि चिन्तती अण्णहा पढति, तेण रुद्वेण भणित-किं काणे विणाससे, मा
भणति- कोढिका ण याणसि अपाण', तेणं चिंतित-जारिसो अहं कोढिओ तारिसा एसा काणति, जइणिया फालिता, दिन अवरोप्पर संजोगो जातो, नवरं कंचणमाला जाणति दासी, अम्मघाती य सच्चेव , अमया आलाणखंभाओ जलगिरी फि-!
दीप
अनुक्रम [११-३६]
॥१६॥
(174)