________________
आगम (४०)
भाग-5 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [४], मूलं [सूत्र /११-३६] / [गाथा-१,२], नियुक्ति : [१२४३-१४१५/१२३१-१४१८], भाष्यं [२०५-२२७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत सुत्रांक
FE
+ गाथा: ||१२||
प्रतिक्रमणा | वंदितं पढितवएणंति, भणिताओ-पाहुणिकाओ होह, ताओ भणंति-अभत्तट्टिकाओ अम्हे, सुचिरं अच्छिना गताओ, चियदि- शिक्ष ध्ययने
बसे अमओ एक्कओ आसेण पए गतो,एह मम घरे पारेहत्ति, भणति-कतं इमं पारणगं,तुम्भेवि पारेह,चिंतेति-मा मम घरं न जाहि-दा ॥१६॥
तिचि, भणति एवं होतु,पजिमितो,संजोतिमं मज्जं पज्जितो, सुत्तो, ताहे आसरहेण पलाइतो,अंतरा य अण्णेवि रचा पुग्वं ठविता, ४. एवं परंपरएण उज्जेणिं पावितो,उवणीतो पज्जोयस्स,भणितो य-कहिं ते पंडिच्चीसो भणति-धम्मच्छलेण वंचितो,निबद्धो,पुवाणीता या C से तत्थ भज्जा, सा उवणीता, ताए का उत्पत्ती
सेणिकस्स विज्जाहरो मित्तो, तस्स चिरं पीति होतुत्ति सेणिकेण सेणा भगिणी दिग्णा, निम्बंधे कते, सा य विज्जा-1 हरस्स इट्ठा , एसा धरणिगोयरी अम्हं बहाएत्ति विज्जाहरीहिं मारिता, तसे धूता, सा तेण मा एसा मारिज्जेज्जा सेणियस्स उवणीता, खिज्जितो य, सा जोथ्वणस्था अभयस्स दिण्णा, सा विज्जाहरी अभयस्स इट्ठा, सेसिकाहिं महिलाहि | मातंगीओ ओलग्गिता, ताहिं विज्जाहिं जथा नमोक्कारे चक्खिदियउदाहरणे जाव पच्चंते उज्झिता , ताबसेहिं दिवा, पुच्छिता-कतोसित्ति', कहितं, तत्थ सेणिकस्स पुब्बगा ताबसा, तेहिं नत्तुका अम्हन्ति सारविता,सिवाए उज्जणि जेतुं दिण्णा । |एवं तीए समं अभयो वसति, तस्स पज्जायस्स चत्तारि रतणाणि- लोहधो लेहहारिओ १ अग्गिभीरू रथो २ पल
गिरी हत्थी । सिवा देवित्ति, अण्णदा सो लोहजंघो भरुकच्छं विसज्जितो, ते य चिंतति-एसो एगेण दिवसेणं एति पंच- १६०॥ ला वीसजोयणाणि, पुणो पुणो अम्हेहिं सद्दाविज्जामो, एतं मारेमो, जो अण्णो होहिति सो गणिएहिं दिवसेहिं एहिति, एश्चिरंपि
नाव काल सुहिता होमोनि तस्स संपलं पदिष्णा रायाणो, सो नेच्छति, साधे बीधीए से दवावितं, तत्थवि पुब्बसंजोगिता विसमो
दीप
SAGAR
अनुक्रम [११-३६]
(173)