________________
आगम
(४०)
प्रत
सूत्रांक
[सू.]
+ गाथा:
॥१२॥
दीप
अनुक्रम [११-३६]
भाग-5 "आवश्यक" मूलसूत्र-१ (निर्युक्तिः+चूर्णि:) 3
अध्ययनं [४], मूलं [सूत्र / ११-३६ ] / [गाथा-१,२] निर्मुक्तिः [१२४३-१४१५/१२३१-१४१८
आयं [२०५-२२७]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४०] मूलसूत्र [०१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रतिक्रमणा ध्ययने
॥१५९॥
निग्गम वेण्णातडे य कासवए । लाभ घर नयण नेष्वग धृता सुस्सूसिंगा दिण्णा ॥ १ ॥ पेसण आपुच्छणता पंडुकुइति गमण अभिसेओ । दोहल नाम निरुत्ती कहिं पिता मेति रायगिहे ||२|| आगम अमच्च मग्गण खड्डग छगणे य कास तं तु । कहणं मातुअतिणणा विभूषणा वारणं मातुं ॥ ३ ॥ तं च सेणियं उज्जेणीतो पज्जोतो रोहको जाति, सो उदिष्णो, सेणिको नीति, अभयो भणति मा संकट, नासेमि, तेण खंधावारनिवसजाणगेण भूमिता दीणारा लोहसंघाडेसु णिक्खता डंडावासहाणे, सो आगतो, रोधित्, जुज्झिता कति दिवसे, पच्छा अभयो लेडं देखि जथा-त डंडा सध्ये सेणिएवं भिण्णा, णास मा पहिति, अहवि अपच्चयो तो अमुकस्स २ डंडस्स अमुगपदेसं खण, तेण खतं, दिडो, नड्डी, पच्छा तो सेणिएणं बलं विलओलितं तेत्रि रायाणो सव्ये कर्मेति ण एतस्स अम्हे कारिचि, अभएण एसा माया कता तेण पत्तीयं । अण्णदा सो अस्थानीय भणति सो मम नत्थि जो तं आणेज्जी, अण्णदा एगा गणिया भणति अहं आणेमि मम सहायिकाओं दिज्जंतु, दिण्णाओ से सत्त वितिज्जकाओ जाओ से रुच्यंति मज्झिमवयाओं, मणुस्सा थेरा, तेहिं समं पवहणेहिं सुबहु एहिं भत्तपाणपत्थयणेण पुत्रि व संजतीणं मूले बिडसत्तिणं गहाय गताओ, अण्णेसु य गामणगरेसु जत्थ संजता वा सङ्ग्रा वा तर्हि तर्हि असतीओ सुछुतरं बहुस्सुताओ जाताओ, रायसिंहं गताओ, बाहि उज्जाणे ठिताओ, चेतियाणि वदंतीओ घरचेतियपरिवाडीए अभयस्स घरं अतिमताओ निर्माहियति अभयो ददहूण उम्मुक्कभूसणाओं सुरूवाओ उडतो, सागतं निसीधियाएति, चेतियाणि दरिसि ताथि, वंदिताणि य, अभयं वंदित्ता निविडाओ, जमभूमओ निक उमणणाणपरिणेष्वाणभूमीओ य वंदावेति, पुच्छति कतो?, ताई कति उज्जेणीए उम्मुक्को (अमुक) वाणिय पुतो, तस्स भज्जाउ, सो कालगदो, अम्हे पव्वतुकामाओ, न सीरति पव्वताहि
(172)
शिक्षायां अभयवृत
।। १५९ ।।