________________
आगम
(४०)
प्रत
सूत्रांक
[सू.]
+ गाथा:
॥१२॥
टीप अनुक्रम [११-३६]
भाग-5 "आवश्यक" मूलसूत्र-१ (निर्युक्तिः+चूर्णि:) 3
अध्ययनं [४], मूलं [सूत्र / ११-३६ ] / [गाथा-१,२] निर्मुक्तिः [१२४३-१४१५/१२३१-१४१८
आयं [२०५-२२७]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४०] मूलसूत्र [०१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रतिक्रमणा ध्ययने
॥१५८।।
3
गसामापारी व वणितं महणसिक्खाइ भुयं जथा भगवता धूल महसामिणा गहित अणिब्विण्णणं होतूण, गहणसिक्खणं प्रति संमे जोगा संगृहिता तहा इहें भष्णति, तत्थ खितिचण० ॥ १७-११।१३८१ ।। तेण कालेनं अतीतअदाए खितिपतितिं नगरं जितसत्तू राया, तस्स नगरस्स वत्थूणि ऊसण्णाणि, अणं णगरद्वाणं वत्थुपापदि मग्गावेति, तहिं एवं चणगखे से अतीव पुप्फेहि य फलेहि य उतं दिनं तत्थ चणगपुरं निवेसितं कालेण तत्थवि वत्थूणि खीणाणि, पुणोवि मग्गिज्जति, तत्थ एगो वसभो अण्णेहिं पारो एकमि रण्णे अच्छति न वीरति अण्णेहिं बस मेहिं पराइणितुं तत्थ उसभपुरं पुणरवि कालेण उसण्णं पुणोवि महिं कसबो दिट्ठो अतीव पमाणाकितिविसि तत्थ कुसग्गपुरं जातं, तंभि य काले पण राया, तं च नगरं अभिक्ख अग्गिणा दज्झति, ताहे लोगस्स भयउ णणनिमित्तं घोसावेति जस्स घरे अग्गी उद्वेति सो नगराओ निष्छुम्भति, तत्थ महाणसि याण पमादेणं रण्णो चैव घराओ अग्गी उडतो, ते सच्चपतिष्णा रायाणो जदि उरप्पकं ( सपक्खन सासामि तो कहं अण्णंति निग्गतो नगरातो, तस्स गाउयमेते ठाति, ताहे दंडभडभोइयगमादी तरथ बच्चति, भणति कहिं वच्चह ?, आह रायगि कतो एह १, रायगिहातो, एवं नगरं रायसिंहं जातं जदः य राइणी सिंह अग्गी उडतो तदा कुमाराणं जे जस्स पिये आसो हत्थी वा तेण तं नीणितं, सेणितेणं भिभा णिता, रायाए पुच्छिता-केणं किं गणिती, अण्णो भगति-मए इत्थी, एवमादि, सेणिओ पुच्छितो भणति भिंभा, ताहे राया भगति सेणियं एस तव सारो भिभित्ति ?, भणति- आमं, सो य रण्णो सम्पपिओ, ताहे से बीयं नामकं कर्त भिभिसारीति, सो रण्णो पिता लक्खणतोय, मा अष्णेहिं कुमारहिं मारिज्जिहितित्ति न किंचिवि देइ, सेसका कुमारा भडचडकरेण णिन्ति, सैणिको ते दद्दू आद्धति करेति सो ततां निष्फिडितो विष्णातडं गतो, जथा नमोकारे अधियत भोगवाणं
(171)
2
शिक्षायां अभयवृ
।। १५८।।