________________
आगम (४०)
भाग-5 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [४], मूलं [सूत्र /११-३६] / [गाथा-१,२], नियुक्ति : [१२४३-१४१५/१२३१-१४१८], भाष्यं [२०५-२२७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्तिः एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत सूत्रांक
प्रतिक्रमणा भणति- कतो एसि!, जत्थ सो एलकच्छो, अण्णे भणंति-सोच्चेव राया, ताहे दसण्णपुरस्स एलगच्छत्ति नामं जातं, तत्थ व मय- अतिश्रितोध्ययने गस्स पदओ, तस्स उप्पची जथा इड्डीए ।
पधानता तस्थ महागिरीहि अब्जेहि मत पच्चक्खातं, देवत्ते गता, सुहस्थीवि उज्जेणीए पडिम वंदगा गता, उज्जाण ठिता, मणि॥१५७||
है तो य-वसहि मग्गाहिति, तत्थ एगो संघाडगो भद्दाए सेटिभज्जाए घरं भिक्खतो अतिगतो, पुच्छियतो- कृतो भगवंतो', तेहिं।
भणित-सुहत्यिस्स, वसहिं मग्गामो, जाणसालाओ दरिसिताओ, तत्थ ठिता, अण्णया पदोसकाले आयरिया पलिगिगुंमं अज्झयण परियडेंति, तीसे पुत्तो अवंतिसुकमालो सत्ततले पासाए बत्तीसभज्जाहि सम उवललति, तेण सुत्तविउद्धण सुतं न एतं नाडगंति |
भूमितो भूमिय सुणेतो २ ओतिषणो, बाहिं निग्गतो, कत्थ एरिसंति , जाति सरिता, तेसिं मूलं गतो,साहति-अहं अवंतिसुकुमाभालोति,नलिणिगुम्मे देवो आसि, तस्स उस्सुको मि, पब्वयामि, असमत्थो दीहं सामण्णपरियागं अणुपालेत्ता, इंगिणिं साहेमि
अई, तेवि माया से णापुच्छितति णेच्छति. सयमेव लोय करोति, मा सयंगहीतुत्ति दिष्णं लिंग, मसाणे कथारकुंडगं, तत्थ भरी पच्चक्खाति, सुकुमालएहि य पाहि लोहितगंधेण सिवाए सपेल्लिकाए आगमणं, सिया एक खाति एक पेल्लिगाणि,पढमे जंणुगाणि ४ वितिए ऊरू ततिए पोई, कालगतो, गंधोदगं पुष्फवासं, आयरियाण आलोयणा, भज्जाण परंपरं पुच्छा, आयरिएहिं कहितं, सड्डी लसुण्हाहि समं तं गता मसाणं, पव्यहताओ य, एगा गुधिणी णियत्ता, तीसे पुत्तो तत्थ देवकुलं कारेति, तं इयाणि महाकालं जातं, १५७ ॥ लोकेण परिग्गहित, एतं उत्तरचूलियाए भणित पाडलिपुत्ते । सम्म अपिस्सिततवो महागिरीण ४॥
पदाणि सिक्खत्ति, सा दुविधा-गहणसिक्खा आसेवणसिक्खा य, आसेवणसिक्खा जथा ओहसामायारीए पयविभा
SAAREtc
+ गाथा: ||१२||
दीप
अनुक्रम [११-३६]
(170)