________________
आगम (४०)
भाग-5 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [४], मूलं [सूत्र /११-३६] / [गाथा-१,२], नियुक्ति: [१२४३-१४१५/१२३१-१४१८], भाष्यं [२०५-२२७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत सूत्रांक
RA
+ गाथा ||१२||
प्रतिक्रमणा हिता, वसुभूती भणति-तुम्भवि अण्णे आयरिया , ताहे सुहत्थी तेसि गुणसंथर्व करेंति, जहा जिणकप्पो अतितो तथावि एते अतिश्रितोध्ययन
एवंविहं परिकम करेंति, एवं तसिं चिरं कहित्ता अणुव्वताणि य दातूण गता सुहत्थी, तेण वसुभृतिणा जेमित्ता ते भणिता-जदिपधानता ॥१५६॥
एरिसओ साधू एज्जा तो से अग्गतो जथा उज्झितगाणि एवं करेज्जाह, एवं दिण्णे महफलं भविस्सति, बिती-14 यदिवसे महागिरी भिक्खस्स पविट्ठो, ते अपुवकरणं दङ्गं चितति- दव्यओ ४, णातं जथा गातो अहंति तहियागहिते भत्ते नियत्तो,भणति-अज्जो! असणा कता, केणं ?, तुम ज कल्लं अन् हितो।। दोवि जणा वइदिसिं गता, तत्थ जितपडिम वंदि&चा अज्जमहागिरी एलकच्छं गता गयम्गपदकं बंदका ।। नस्स कह एलकच्छनाम:, तं पुर्व दसण्णपुर नगरं,तस्थ याचिका एक्क-1 कस्स मिच्छद्दिट्ठीतस्स दिण्णा, वेकालियं आवस्सय करेति पञ्चक्खानि य, मो भणति कि रत्तिं उद्वेत्ता कोई जिमनि, एवं उद्धा
सेति, अण्णदा सो भणति-अहंपि पच्चक्खामि, सा भणति-भंजिहिसि, सो भणति-कि अण्णदावि अहं रति उद्वेत्ता जमेमि, दिणं, देवता चितेति-साविकं उप्पासेनि, अज्ज णं उवालभामि, तस्स भगिणी तत्थेव बसति, तीसे रूबेणं रनिं पहेणगं गहाय आगता, पक्खइतो, साविगाए पारिता. भणति- तुभच्चएहि आलमालेहिं कि ममंति', देवताए पदारे दिणा, दोवि अच्छि-10 गोलया भूमीए पडिता, साथिया मा मम अयसो होहित्ति काउस्सग्ग ठिता, अद्धरने देवता आगता भणति कि माविए !, साह भणति-मम एस अयसोचि, वाहे अण्णम्स एलगस्स अच्छीणि सुपदेसाणि तक्खणमारितस्स आणत्ता लाइताणि, गोसे जणो १५६॥ भणति- तुह अच्छीणि जथा एलगत्सत्ति, तेण सव्वं कहितं, सड्ढो जातो, जणो कोतुहल्लेण एति पुच्छति, सम्बत्थ रज्जे फुर्द,
दीप
अनुक्रम [११-३६]
(169)