________________
आगम (४०)
भाग-5 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [४], मूलं [सूत्र /११-३६] / [गाथा-१,२], नियुक्ति : [१२४३-१४१५/१२३१-१४१८], भाष्यं [२०५-२२७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्तिः एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत सूत्रांक
धर्मत्वं
+ गाथा: ||१२||
प्रतिक्रमणातिज्जइ, णेच्छति, अवसरे जाते एकत्थ सिलातले भत्तं पच्चाखाति, अदीणं आहियासेमाणस्स कंबलणाणं उप्पण्णं, सिद्धो । एवं दढध्ययने धम्मवाए जोमा संगहिता,एसा दव्यावती, खत्तावती खनाणं असतीए कालावती ओमोदरियादिसु,भावावतीए इमं उदाहरण-
मधुरा नगरी, लवणो राया, जवुणायक उज्जाणं, अबरेण तत्थ जउणाए कोप्परो दिण्णो, तत्थ दंडो अणगारो आतावेति, सो। ॥१५५|
रायाए णितेण दिडो, तेण रोसेण असिणा सीसं छिण्णां, अण्ण भणंति-आहतो, पच्छा सव्येहिवि मणूसेहिं, कांधोदयं पति तस्स में आवति, कालगतो सिद्धो, देवाण महिमकरणं, सक्कागमणं पालएणं, तस्सविय रण्णो आउडी जाता, वज्जेण भासितो सक्केण, जदि पव्वयसि तो मुच्चसि, पच्चइतो थेराणं अंतिय, अभिग्गई गण्डति-जदि भिक्खागतो वा संभरामिण जमेमि, जदिय जि| मितो तो सेसगपि बिगिचामि, एवं किर तेण भगवता एगमवि दिवसं पाहारितं, तस्सवि दव्यावती, दंडस्स भायावती, एवं दढ-14 धम्मता कातम्या ।। __अणिस्सितावधाणेत्ति, 'थि सेवायां 'न निश्रितमनिश्रित, द्रव्यप्रधानं उपधानकमेव, भावुवधाणं तयो, सो किर। अणिस्सितो कातव्यो इह य परस्थ य, जथा केण कतो, उदाहरणं-अज्ज धूलभहस्स दो सीसा अज्जमहागिरी अज्जमहत्थी य,13 ते महागिरी मुहस्थिस्स उवज्झाया, महागिरी अज्जमुहस्थिस्स गणं दातूण बोक्छिण्णो जिणकप्पो तहवि अप्पडिपद्धता होतुति गच्छपडिचद्धा जिणकप्पपरिकंमं करोति, तेवि विहरंता पाइलिपुत्तं गता, तस्थ सेट्ठी वसुभूती तेर्सि अतिए धम्म सोच्चा णिसम्म सावओ जातो, सो अण्णदा भणति सुहस्थि-भगवं! मज्म दिण्णो संसारनित्थरणाचाओ, मए य सयणस्स परिकहितं, ते न तथा लग्मति, तुम्भवि वाव अबाभियोगेणं गतूणं कहेधात्ति, ते गता, धम्म कथेति, तत्थ य महागिरी पविट्ठो, ते दळूण सहसा उ
दीप
*
अनुक्रम [११-३६]
॥१५५॥
(168)