________________
आगम (४०)
भाग-5 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [४], मूलं [सूत्र /११-३६] / [गाथा-१,२], नियुक्ति : [१२४३-१४१५/१२३१-१४१८], भाष्यं [२०५-२२७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत सूत्रांक
+ गाथा: ||१२||
प्रतिक्रमणापाणियो, तस्स दोणि मारियाओ,घणसिरी महंती,पउमसिरी उहरिया पियतरियत्ति, अण्णदा सवत्तीण मंडण,पणसिरी भणति- आलोचना ध्ययन
CA एवं गम्विता, किंतुझ ममातो अधिय' जहा सच्चवतीए तहा ते किंपासादो कीरेज्जा', या भणति-अदिन कीरति ॥ तो ण अहंति उब्बरए बार बंधेचा ठिता. वाणियओ आगतो, पुच्छति-कहिं पउमसिरी १, दासीहिं कहितं, तत्थ अतिगतो, पसा-1
विलं ॥१५॥
| देति, न पसीयति, जदि नस्थि न जीवामि, तस्स मिनो दढमित्तो, सो आगतो, तेण पुच्छित, सम्न परिकहेति, भणति-कीरतु, मा एताए मरतीए तुम मरेज्जासि, तुमे मरतेण अहंपि, रायाए घोसावितं तो पच्छण्ण कातव्य, ताहे सो दढगिता पुलिंदगपायोग्गाणि पोचाणि मणियाणि अलतगकंकणे य गहाय अडविं अतिगतो, दंता लद्धा, पुंजो कतो, तणपिंडिताण मज्झे पंधिता सगड भरेता आणीता, णगरं पवेसिज्जतेसु वसभण कवित, खडत्ति पडितो दंतो, जगरगुत्तिएहि दिहो, गहितो य, रायाए उवणीतो, बज्झो णीणिज्जति, तं धणमिचो सोऊण आगतो, तो शयाए पादवडितो विष्णवेति, जथा-एते मए आणाविता, सो पुच्छितो
लवति-एतं न चेव जाणामि कोति', एवं ते अवरोप्परं भणंति, रायाए सबहसाविता पुच्छिता, अभया दिग्णा, परिकहित, द्र पूयेत्ता विसज्जिता । एवं निरवलावेण होतचं आयरिएणं । वितिओऽवि-एक्कण एक्फस्स हत्थे पणामितं किंचि माण वा० अंतरा| |पडितं, तत्व माणितव्वं मम दोसी, इतरणवि ममति २॥
आवतीसु दधम्मत्तर्ण कातव्यं । एवं जोगा संगहिता भवंति. तत्थ उदाहरणं-उज्जेणी नगरी, तत्थ धणवम् वाणिट्रायजा, सा चंप जातुकामो उग्घोसणं करेति जथा णाते, तं अणुण्णवेति धम्मघोसो, तेसु अडवि र अतिगतेसु पुलिंदेहिं बिलूओ-ICTam
॥१५॥ मलितो सस्थो इतो ततो य नहो, सो अणगारो अण्णेण लोगण समं अडवि पविट्ठो,ते म्लाणि खायंतिपाणियं च पिवंति,सो णिमं
दीप
अनुक्रम [११-३६]
(167)