________________
आगम
(४०)
प्रत
सूत्रांक
[सू.]
+ गाथा:
||2,3||
दीप
अनुक्रम [११-३६]
भाग-5 “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः+चूर्णि:) 3
अध्ययनं [४], मूलं [सूत्र / ११-३६] / [ गाथा - १,२],
निर्युक्तिः [ १२४३-१४१५/१२३१-१४१८],
भाष्यं [२०५-२२७]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४०] मूलसूत्र [०१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रतिक्रमणा
ध्ययने
॥१५३॥
करिसओ दिट्ठो. एक्केण इत्थेणं हलं वाहेति एक्केण फलीहे उप्पाडेति तं दणं ठितो. पेच्छामि से आहारति अबला मुक्काभज्जा व से भतं गहाय आगता, पत्थिकाकरस्स उज्झियघडओ पच्छति, जिमितो सण्णाभूर्मी गतो. तत्थवि परिक्खति, सध्वं संवचितं, बेकालिकं वसहितं तस्स घरे मग्गति, दिण्णा, ठिता, संकहाए पुच्छति का जीविका ?, तेण कहिते भणति अहं अट्टणो, * तुम इस्सरं करेमित्ति, तीसे महिलाए कप्यासमुल्लं दिष्णं, सो य अवल्ला सवलेा उज्जेणिं गता, तेणेव वमणचिरेणाणि कताणि, पोसितो, निजुद्धं च सिक्खावितो, पुणरचि महिमाकाले तेणेव विहिणा आगतो, पढमदिवसे फेलही मल्लो मच्छियमल्लो य जुद्धे एक्को अजितो एक्को अपराजितो, राया चितियदिवसे होहितित्ति अतिगतो, इमेवि सए सए आलए गतो, अट्टणेण फलहीमल्लो भणितो- कहि पुत ! जं ते दुक्खावितं, तेण कहितं मक्खता से दिण्णेण संमदणेणं पुणष्णवीकतं, मच्छियस्सवि रण्णा संमदका विसज्जिता, भणति अहं तस्म पितुंपि न बीहेमि सो को बराओ ?, वितियदिवसे समजुद्धा, ततियदिवसे अप्पप्पहारो | णीसहो वहसाहं ठितो मच्छिओ, अट्टणेण भणितो- फलहित्ति, तेण फलहिग्गहेण कांडतो सीसेण कुंडिकग्गाद्देण सक्कारिवो, गतो उज्जेणि, पंचलक्खणाणं भोगाणं आभागी जातो, इतरो मत। एवं जथा पडागा तथा आरोहणपडागा, जथा अडणा तथा आयरिया, जथा मल्ला तथा साधू पहारा अवराहा, जो सो गुरुणो आलोएति सो पीसल्लो णेव्वाणपडागं तेल्लोक्करंगमज्जो हरति, एवं आलोयणं प्रति योगसंग्रहणं भवति एते सीसगुणा १ ॥ इदाणि केरिसस्स मुले आलोइतब्वं १, जो अष्णस्त मुले ण लवति ॥१५३॥ एरिसं एतण पडिसेविर्तति तत्थ उदाहरणं दंतपुरनगरे दंतवक्को राया, सच्चवती देवी, तीसे दोहलओ, कई दंतमए पासाए अभिरभिज्जति, दन्तनिमित्तं घोसावियं रण्णा-जहोचितं मुल्लं देमि, जो न देइ तस्स राया विषयं करेति, तत्थेव नगरे घणमिचो
अ. लोचनाअप्रतिश्रावित्वं
(166)