________________
आगम
(४०) ।
भाग-5 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [४], मूलं [सूत्र /११-३६] / [गाथा-१,२], नियुक्ति : [१२४३-१४१५/१२३१-१४१८], भाष्यं २०५-२२७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत सूत्रांक
प्रतिक्रमणान सुक्किले १० न सुब्भिगंधे ११ न दुन्मिगंधे १२ न तिते १३ न कडुए १४ न कसाए १५ न अंबिले १६ न मधुरे १७ सिद्धादिध्ययने तीन कक्खडे १८ न मउए १९ न गरुए २० न लहुए २१ न सीतो २२ न उण्हो २३ न निद्धे २४ न लुक्खे २५ न संगे २६ नागुणाः योग ॥१५२॥
I रुढे २७ न काओ २८ न इत्थी २९ न पुरिसे ३० न नपुंसके ३१।। अहवा खीणाभिनिचोहियनाणावरणिज्ज पंच, खीणाचरखुद-1 संग्रहाच 18 सणावरणिज्जे एवं णव,खीणसातवेदणिज्जे खीणअसातवेदणिज्जे एवं दुबिहे,मोहणिज्जे खीणदसणमोहणिज्जे खीणचरिचमोहणिज्जे,
खीणनिरयाउए ४, खीणसुभणामे खीणअसुमणामे. खीणउच्चगोए रखीणनीयागोए २ खीणदाणं तराइए०५, एते एक्कतीसे सिद्धा-ल
दिगुणा । एत्थ पडिसिद्धकरणादिया जाव दुक्कडंति ।। सूत्र | पतीसाए जोगसंगहेहि।। ते य इमे बत्तीस जोगसंगहा-धमा सोलसविध एवं सुकंपि,एते पत्तीस जोगाणं संगददेतू , आया आला आलोयणादि श्मे धत्तीस संगहजोगा,तत्थ आलोयणेणं अनि सम्यग्मनोवाक्काययोगाः संगृह्यते, अहवाणाणादियावाराः संगृवंते, तत्थ
| उदाहरण-उज्जेणी नगरी,जितसत्तू राया,तस्स अट्टणो मल्लो सब्बरज्जेसु अजयो,इतो य समुद्दतडे सोप्पारगं नगर, तत्थ सीहगिरी हराया, सो य मल्लाणं जो जिणति तस्स चहुं दबं देति, सो अट्टणो तत्थ गंतूण वरिसे वरिसे पडाग हरति, राया चितेति- एस
अण्णाओ रज्जाओ आगतूणं पडागं हरति, एस ममं ओभावणत्ति पडिमई मग्गति, तेण मच्छिको एको दिवो वस पितो, बलं च | से विण्णासितं, णातूण पोसितो, पुगरवि अमृणो आगतो, सो य किर मल्लजुद्धा होहिंतित्ति अणागतं चेव सकाओ नगराओ अप्पणो पत्थयणस्स अवलं भरेतूणं अव्वाबाई एति, संपत्तो सोपारक, जुई पराजितो मच्छियमल्लेणं, गतो सय आवास, चितेति-एयस्सा बड्डी तरुणगस्स, मम हाणी, अण्णं मग्गति मल्ल, सुणति य सुरद्वाए अत्थित्ति इंतेण भरुकच्छाहरणीए गामे दुरुल्लकाविधाए
EXPERIENDS
+ गाथा: ||१२||
दीप
अनुक्रम [११-३६]
... अत्र योग-संग्रहानां वर्णनं क्रियते
(165)