________________
आगम (४०)
भाग-5 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [४], मूलं [सूत्र /११-३६] / [गाथा-१,२], नियुक्ति : [१२४३-१४१५/१२३१-१४१८], भाष्यं [२०५-२२७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्तिः एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत सूत्रांक
+ गाथा: ||१२||
प्रविक्रमणासुप्पसारए । सेओ अगारवासोत्ति, इति भिक्खू न चिंतए । २९ परेसु घासमेसेज्जा, भोयणे परिनिष्ठिते । परीषहाः ध्ययने दिलद्धे पिंडे अलद्धे वा, णाणुतप्पति पंडिते ॥ ३० ॥ अज्जेबाहं न लन्भामि, अवि लाभो सुए सिया। जो एव ॥१४॥
पडिसंविखे, अलाभो तं न तज्जए ॥ ३१ ॥ नाचा उप्पत्तियं दुक्खं, वेदणाए दुहटिए । अहीणो थावए पपणं, 181 पुट्ठो सत्यहियासए॥३२॥ तेइच्छं नाभिणंदेज्जा, संचिन्तत्तगवेसए। एवं खु तस्स सामण्णं, जंकुज्जा ण कारण॥३॥ है। अचेलगस्स लूहस्स, संजतस्स तपस्सिणो । तणेसु सयमाणस्स, होज्जा गातविराहणा ॥ ३४ ॥ आतवस्स णिवा-टी
तेण, अतुला होति वेदणा । एवं नच्चा न सेवेति, तंतुजं तणतज्जिता॥३५॥ किलिण्णगत्ते मेधावी, पंकेण य रए
ण य । गिम्हासु परितावणं, सातं नो परिदेवति ॥ ३६ ॥ वेदेज्ज निज्जरापेही, आरियं धम्मणुत्तरं । जाव सरीरहै भेदोत्ति, जल्लं कारण धारए ॥ ३७ ॥ अभिवादणमन्भुट्ठाणं, सामी कुज्जा निमंतणं । जे ताई पलिसेवंति, न
तेसिं पीहए मुणी ॥ ३८ ॥ अणुक्कसायी अप्पिच्छे, अण्णातेसी अलोलुए। रसेसु णाभिगेझज्जा, णाणुतप्पज्ज पंडित ॥ ३९ ॥ से गृणं मए पुष्वं, कम्मा णाणफला कडा। जेणाहणाभिजाणामि, पुट्ठी केणइ कण्हुई॥ ४० ॥ अह पुट्टा (पच्छा) उदिज्जंति, कंमा नाणफला कडा । एवमासासे अप्पाणं, नच्चा कम्मविवागतं ॥४१॥
R ॥१४॥ शानिरस्थगमि विरतो, मेहुणाओ सुसंबुडो । जे सावं नाभिजाणामि, धर्म कल्लाणपावर्ग ॥ ४२ ॥ तवोषहाण| मादाय, पडिम पडिबज्जओ । एवंपि मे विहरओ, एउमत्तं न नियहती ।। ४३ ॥ नस्थि नूर्ण परे लोए, डी वावि तवस्सिमो । अदुवा वंचितो मेत्ति, इति भिक्खून चिंतए ॥४४॥ अभू जिणा अस्थि जिणा,अदुवावि भबिस्सति।
SARKARKESher
दीप
अनुक्रम [११-३६]
(155)