________________
आगम
(४०) ।
भाग-5 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [४], मूलं [सूत्र /११-३६] / [गाथा-१,२], नियुक्ति : [१२४३-१४१५/१२३१-१४१८], भाष्यं [२०५-२२७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत सूत्रांक
ध्ययने ।
RESS
+ गाथा: ||१२||
क्रमणादहितं नम्चा, गाणी णी परिदेवते ॥ १३ ॥ गामाणुगामं रीयंत, अणगारं अकिंचणं । अरती अणुप्पविस्से, तं तिति- परीषहाः
|क्खे परीसहं ॥ १४ ॥ अरतिं पिट्टतो किच्चा, विरते आतरक्खए | धम्मारामे निरारंभे, उवसंते मुणी चरे॥१५॥
संगो एस मणूसाणं, जाओ लोगसि इथिओ। जस्स एता परिण्णाता, सुकडं तस्स सामपणं ॥१६॥ एवमालदाय मेधावी, पंकभूताओ इत्थीओ | बज्जएज्ज सदा कालं, चरेज्जत्तगवेसए ॥१७॥ एग एव चरे लाढो, अभिभूत है।
परीसहं । गामे वा नगरे वापि, नियमे वा रायहाणिए ॥ १८॥ असमाणे चरे भिक्खू, न य कुज्जा परिग्गहं
असंसत्तो गिहत्थेहि, अणिएतो परिब्बए ।॥ १९ ॥ सुसाणे सुण्णगारे वा, रुक्रवमूले व एक्कओ। अकुक्कुओ |निसीएज्जा, न य बित्तासए परं ॥२०॥ तत्थ से अच्छमाणस्स, उवसग्गाहिधारए । संकाभीतो न गच्छेज्जा,
उद्वेत्ता अण्णमासणं ॥ २१ ॥ उच्चावयाहिं सेज्जाहिं, तवस्सी भिक्खु थामवं । नातिवेलं विहंणज्जा, पावदिट्ठी लाविहण्णती ।। २२ ॥पइरिक्कुवस्सयं लधुं, कल्लाणं अदु पावयं । किमेगराति करिस्सामि, एवं तत्धहियासए ॥२३॥
अक्कोसेज्जा परी भिक्खु,न तस्स पहिसजले। सरिसो होति बालस्स, तम्हा भिक्खू न संजले ॥ २४ ॥RI
सोच्चाणं फरुसा भासा, दारुणा गामकंटका। तुसिणीओ तु वेदेज्जा (उबेहिज्जा उ०) न ताओ मणसीकरे ॥२५॥ ॥१४॥ हतो न संजले भिक्खू, मणंपि न पदोसए। तितिक्खं परमं नच्चा, भिक्खू धम्मं विचिंतए ॥ २६ ॥ समणा ॥१४१।।
संजतं दंतं, हणेज्जा कोइ कत्थई । नस्थि जीवस्स णासोत्ति, एवं पेहेज्ज संजए ।। २७ ।। दुक्करं खलु भो निच्चं, अणगारस्स भिक्खुणो। सव्वं से जाइयं होइ, णस्थि किंचि अजाइतं ॥ २८ ॥ गीयरग्गपविठ्ठस्स, पाणी पो
दीप
अनुक्रम [११-३६]
(154)