________________
आगम (४०)
भाग-5 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [४], मूलं [सूत्र /११-३६] / [गाथा-१,२], नियुक्ति : [१२४३-१४१५/१२३१-१४१८], भाष्यं [२०५-२२७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्तिः एवं जिनभद्रगणिरचिताचूर्णि: 3
१२
प्रत
"
सूत्रांक
॥१४॥
+ गाथा: ||१२||
मुसंते एबमामु, इति भिक्खू न चिंतए ॥ ४५ ॥ एते परीसहा सब्बे, कासवेण पवेदिता । जे भिक्खू न विह- महावत|णज्जा, पुष्टो केणइ कण्हुइ ॥४६॥ ति । एत्थ पडिसिद्धकरणादिणा जाब दुक्कडंति ॥
तेवीसाए सुतंगडजायणेहिं ।। मूत्रं ।। तत्थ इमा गाथा-पुंडरीय १ किरिपठाण २ आहारपरिषण ३ पच्च-11: क्खाणे ४य अणगारे ५ अइय ६ णाल ७ सोलसाइंच१६ तेवीस।।२३-३६॥ एत्थ जो मे पडिसिद्धकरणादिणा जाव दुक्कडंति।। चउवीसाए देवेहिं । पंचवीसाए भावणाहिं ।।मूत्र।। ताओ महब्बयाणं थिरीकरणनिमित्तं भवति, तत्थ खलु पढमस्स महब्बयस्स इमाओ पंच भावणाओ भवंति- ईरियासमिए से निग्गंथे पुरओ जुगमायाए पेहमाणे २ दणं तसे पाणे उद्धटु पायं रीएज्जा साहटु पार्य रीएज्जा संवितिरिच्छं पायं कट्टु रीएज्जा, सवि परक्कमे संजतामेव परिक्कमज्जा, णो उज्जुतं गच्छेज्जा, ईरियासमिए से निग्गंथेत्ति पढमा भावणा १-१ । अहावरा दोच्चा भावणा आलोइयपाणभोयणभोयी से निग्गंथे, नो अणालोइयपाणभायणभोई सिया, आयाणमेयं अणालोइयपाणभोयणभोयी, से निम्नथे आवज्जज्जा पाणाणि वा बीयाणि वा हरिताणि वा भोत्तए, आलोइयपाणमोयणभोयी से निग्गंथेति दोच्चा भावणा १-२। अहावरा तच्चा भावणा- आदाणभंडमचनिक्खे| वणासमिए सिया, आदाणमेयं आदाणभंडमत्तीनक्खेवणाअसमिए, से निग्गथे आवज्जेज्जा पाणाणि वा बीयाणि वा हरियाणि
वा घबरोवित्तए, आदाणभंडमचनिक्खेवणासमिते से निग्गंथेति तच्चा भावणा १-३ । अहावरा चउत्था भावणा मणसमिए । |से निग्गंथे, णो य मणअसमिते सिया,जे यमणो पावए सावज्जे पावे भतोवधादिए, तहप्पगारं मणं णो पुरतो कटु विहरेज्जा, जेणं मणो अपायए असावज्जे जाव अभृतोवघातिए तहप्पगारं मणं पुरतो कटु विहरेज्जा मणसमिए से निग्गंचि चउत्था ट्र
दीप
अनुक्रम [११-३६]
२ ०४२१११
... अत्र महाव्रतानां भावना: वर्णयते
(156)