________________
आगम (४०)
भाग-5 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [२], मूलं [१...] / [गाथा १-७], नियुक्ति: [१०६७-१११३/१०५६-११०२], भाष्यं [१९०-२०३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत सूत्रांक ||१-७||
तिस्तव
दीप अनुक्रम [३-९]
चतुर्विंश- दुपदाणं चउप्पदाणं अपदाणं च विभासा, खेत्तचउरीसा चउबीसं खत्चाणि, चउवीस वा आगासपदेसा, चउवीसपदेसोगार्ड वा
दवं, एवमादि विभासा, कालचउबासा चउब्बीसवासा एवमादि विभासा, चउवीससमयाद्वितियं वा दच्वं, भावचउरीसा चउचूर्णी वीसं भावयोगा चउवीसगुणकालगादि विभासा । एत्थ दुपदचउबीसाएवि अधिगारो।
| इदार्णि धवो, 'ष्टुं स्तुती', सो थवो चउबिहो, णामट्ठवणाओ गताओ, दव्यस्थओ पुण्फादीहिं, आदिग्रहणेण वत्वगंधालं-1 है कारादिग्रहणं, भावत्थओ संताण गुणाण उक्कितणा, जथा-पुरवरकवाडवच्छे फलिहजे दुंदुभीथणितघोसे । सिरियच्छंकितवच्छे
वंदामि जिणे चउथ्वीसं ॥१॥ चोर्चासं बुद्धातिसेसा एवमादि, शिष्यमनभिधार्यापि अयमाचार्यः इदमब्रवीत् , आयरिओ
अचोदितस्सवि णिण्णय भणति, स्यादिति आशंका- इयं ते मतिः स्यात् 'दब्वत्थयो बहुगुणो'त्ति ये एवंचादिणा ते अणिIपुणभतिणी, तेर्सि अनिपुणमतीणं पयर्ण इदं, जथा- दबत्थयो बहुगुणोत्ति, कह,जेण छज्जीवहितं जिणा बंति, दश्वत्थए तु
| जीववहोवि दीसतित्ति, पर आह- यदि एवं तो वरं भावत्थयं चेव करेमो, होतु दब्बत्थयेणं, आयरिओ भणति-जदि तुम सन्चातो जीववहातो नियचो तो एवं भवतु, पुणो आह-जदिवि अहं सवाओ न नियत्तो तथावि कहं धम्मबुद्धीए जीववह पेक्खंतो दब्बस्थए वट्टिस्सं इति, धम्मबुद्धी जीपबहे विरुजातीत्यभिप्रायः, उच्यते, जो कसिणो छष्पिहजीवकायसंजमा सा दन्यथए वि.
रुज्झति-अजुचो भवति, कसिणो नाम संपुण्णो, जो पुण अकसिणो सो न विरुज्झति पत्तकाले दन्वत्थये, तेण जे कसिणसंजमविऊ &ामुणी ते पुण्फादीयं न इच्छेति, ये पुण अकसिणपबत्तगा-विरताविरता तेसि एस दव्यस्थयो पत्तकाली जुचा, अकसिणे पबत्तते। | अकसिणपवत्तगा, नणु कह हिंसात्मकोऽपि युको भविष्यति', भण्णति-संसारपतणुकरणो- संसार पकारसण तय करेति,
॥
२
R
C
*** अत्र 'स्तव' शब्दस्य व्याख्या: क्रियते ... द्रव्यस्तवे शुभ-अनुबन्ध:
(15)