________________
आगम (४०)
भाग-5 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [२], मूलं [१...] / [गाथा १-७], नियुक्ति : [१०६७-१११३/१०५६-११०२], भाष्यं [१९०-२०३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०],मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
-
पतर्विध ॥ श्रीजिनदासगणिमहत्तरकृताया आवश्यकचूर्णरुत्तरार्धम् ॥ शामिल
-
प्रस्तावना
चतुर्विंशतिस्तव चूर्णी
प्रत सूत्रांक [...]
निपादि
दीप
अनुक्रम [२...]
माणितं सामाझ्यज्झयणं,इवाणिं चउवीसत्थयादीणि भण्णंति, येन सामायिकव्यवस्थितेन पत्तकालं उक्किसणादीणिवि अवस्स
कातव्याणि, तत्थ सामाइयाणंतरं चउचीसत्थओ भण्णति, अस्य चायमभिसम्बन्धः-यैरेव तत्सामायिकमुपदिष्ट (तैरिदमपि) तेषां परया है भक्या गुणसंकीर्तन वा द्रष्टव्यमिति, हवा तस्स सामाइये ठितस्स के पूज्या मान्याश्च , ये ते सामायिकोपदेष्टारः ते पूज्या मान्या
बेति तेषां समुत्कीतना अनेन वा संबंधेन चतुर्विशतिस्तवस्यावसरः संप्राप्तः, अस्य च समुत्कीर्चनाध्ययनस्य चत्वार्यनुयोगद्वाराणि, ४ जथा नगरस्य,तंजधा-उवक्कमो निक्लेवो अणुगमोणयो,एत नेतब्वं जया पेदिताए उपक्कमो छब्विहोवि णिक्खेको तिविही वष्णेतव्यो, & नामनिष्फण्णा चउर्वासस्थान, मुत्तालावगनिष्फण्णो निक्खेवो 'लोउज्जोयकरोत्ति, तत्थ ताव पढम नामनिष्फण्णो भण्णति-IMIntesta
पउसिं धवं च, चउवीसति संखा, तत्थ निक्खेबो नामचउव्वीसा ठवणच. दवच खेसच. कालच० भावचउन्नीसा, दो गताओ, दव्यचउच्चीसा तिचिहा-सचित्ता आमाणं चतुम्बिसा, अचित्ता करिसावणाणं, मीसिया भियगुडियाण हत्थीण, अहवा
|
कल
...अत्र आवश्यक-सूत्रस्य द्वितियम् अध्ययनम् आरभ्यते ...सामायिकस्य चतुर्विंशति सह संबंध:, ... चतुर्विंशते: नामादि निक्षेपा:
(14)