________________
आगम (४०)
भाग-5 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [४], मूलं [सूत्र /११-३६] / [गाथा-१,२], नियुक्ति : [१२४३-१४१५/१२३१-१४१८], भाष्यं [२०५-२२७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
A
प्रत
सूत्रांक
NS
+ गाथा: ||१२||
49929
प्रतिक्रमणाटाइदिएमु सोइंदियविसयपयारनिरोहो वा सोईदियविसयपत्तेसु वा अत्थेसु रागदोसविणिग्गहो ५, एस अप्पमत्तो ७॥ इदाणि गुणध्ययने
| नियट्टी, जदा जीवो मोहणिजे कम खवेति वा उवसमेति वा तदा अप्पमत्तसंजतस्स अंणतरपसस्थतरेसु अज्झवसाणट्ठाणेसु मास्थानानि वह्नमाणो मोहणिज्जे कंमे खवेति उपसमेति वा जाव हासरतिअरतिसोगभयदुगुंछाणं उदयतो छेदोन भवति ताव सो भगवं अणगारो। अंतोमुहुत्तकालं नियत्ति भवति ८अनियही नाम जदा जीवो नियट्टिस्स. उवरि पसत्यतरेसु अज्झवसाणढाणसे वट्टमाणो हासच्छक्कोदये वोच्छिण्णे जाव मायाउदयवोच्छेदो न भवति एन्थ वट्टमाणो अणगारो अंतोमुत्तकालो अणियट्टियत्ति भवति ९॥ सुहुमसंपराइयं कम्मं जो बज्झति सो सुहुमसंपरागो, सुहुमं नाम थोवं, कहं थोवं, आउयमोहणिज्जबज्जाओ छ कम्मपगडीओ सिडिलवंधणबद्धाओ अप्पकालट्ठितिकाओ मंदाणुभावाओ अप्पप्पदेसग्गाओ मुहुमसंपरायस्स बझति, एवं थोवं संपराश्यकम तस्स बज्झति, सुहुमो रागो वा जस्स सो सुहुमसंपरागो, सो य असंखेज्जसमइओ अंतोमुहुत्तिओ विमुज्झमाणपरिणामो
चा पडिपतमाणपरिणामो वा भवतित्ति १०॥ उवसंतमोहो नाम जस्स अट्ठावीसातविहंपि मोहणिज्जकम्ममुवसंतं अणुमेत्तपि Pण बेदेति, सो य देसपडिवातेन सब्बपडिवातेण वा नियमा पडिबतिस्सति ११।। खीणमोहो नाम जेण निरवसेसमिह कंमणायक
४मोहणिज्ज खवितं, सो य नियमा विसुज्झमाणपरिणामो अंतोमुहुर्ततरेण केवलनाणी भवतित्ति १२॥ जोगा जस्स अस्थि केव-18 ॥१३॥
लिस्स सो सजोगिकेबली, तस्स धम्मकथासीसाणुसासणवागरणनिमित्तं वयजोगो, ठाणणिसीदणतुयट्टणउम्बनणपरिवत्तणवि-18॥१३५।। हारादिनिमित्तं कायजोगो, मणजोगो य से परकारणं पडुच्च भज्जो, कहं ?, अणुसरोवरातिदेवेहि अण्णेहि वा देवमणुएहि मणसा| पुच्छितो संतो ताहे तेसिं संसयवोच्छेदनिमित्तं मणपायोग्गाई दबाई गेण्हिऊण मणत्ताए परिणामतूणं ताहे तो मणसा घेच वाग
-550
दीप
अनुक्रम [११-३६]
5
(148)