________________
आगम (४०)
भाग-5 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [४], मूलं [सूत्र /११-३६] / [गाथा-१,२], नियुक्ति : [१२४३-१४१५/१२३१-१४१८], भाष्यं [२०५-२२७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत
गुण
सूत्रांक
+ गाथा: ||१२||
प्रतिक्रमणा कावचिते मिच्छत्तपोग्गले सुमज्झवसाणपयोगेण विहा करेति, तंजहा--मिच्छत्तं सम्मामिच्छत्तं सम्मत्तंति, एत्थ जाहे जीवो मिच्छध्ययने ठिानोदयातो
R ट्रचोदयातो विसुज्मिऊणं सम्मामिच्छनोदयं परिणमति ताहे से जिणवयणे सद्धासदसणी सम्मामिच्छद्दिट्ठी अंतोमहत्तकालो भव- THHTHATURT
स्थानानि तित्ति, ततो परं सम्मचं वा मिकछत्तं परिणमति ३॥ अविरतसम्मदिट्टी निरयतिरियमणुयदेवगवीसु महब्बताणुष्वतविरती न भवति खओवसमखाइयरोइतदंसणी भवति, तं च सम्म दुविह-अभिगमसंमत्तं निसग्गसम्मत्तं च, तत्थ जीवाजीवपुण्णपावासवसंवरनिजजरबंधमोक्खेसु परिच्छितनवपदस्थाभिगमपच्चइयं अभिगमसंमत्तं, निसग्गो नाम समावो,जया सावगपुत्तनत्तुयाणं कुलपरंपरागतं निसग्गसम्म भवति, जहा या सयंभुरमणमच्छाण पडिमासंठिताणि साहुसंठिताणि य पउमाण मच्छए ।
बा दळूणं कंमाणं सोवसमेणं निसग्गसंमत्तं भवति, तैमूलं च देवलोगगमणं तेसि भवतित्ति ४॥ विरताविरतो मणुयपं.-1 * दियतियरिएसु देसमूलुत्तरगुणपञ्चक्खाणी नियमा संनिपंचेंदियपज्जत्तसरीरो भवति ५ ॥ इदाणिं पमत्तो, सो दुबिहो ।
भवति-कसायपमचो जोगपमत्तो य, तत्थ कसायपमत्तो कोहकसायवसट्टो जाव लोभ० ति, एस कसायपमची, जोगप्पमचो
मणदुष्पणिहाणेणं वइदुप्पणिहाणेणं कायदुष्पणिहाणेणं , तथा इंदियेमु सदाणुवाती रूवाणुवाती ५ तथा इरियास॥१३४॥ मितादीसु पंचसुवि असमितो भवति, तहा आहारउवहिवसहिमादीणि उग्गमउप्पादणेसणाहिं अणुवउचो गेहति ६॥ ॥१३॥
अप्पमत्तो दुविहो कसायअप्पमत्तो जोगअप्पमत्तो य, तत्थ कसायअप्पमत्तो खीणकसाओ, निग्गहपरेण अहिगारो, कई तस्स 31 ला अप्पमतं भवति?, कोहोदयनिरोहो वा उदयपत्नस्स वा विफलीकरणं, एवं जाव लोभोत्ति, जोगअप्पमतो मणवयणकायजोगे । | तिहिं व गुत्तो, अहवा अकुसलमणनिरोहो कुसलमणउदीरणं वा, मणसो वा एगतीभावकरणं, एवं वइएकि, एवं काएपि, तहा
5555
दीप अनुक्रम [११-३६]
SACRECARE
(147)