________________
आगम (४०)
भाग-5 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [४], मूलं [सूत्र /११-३६] / [गाथा-१,२], नियुक्ति : [१२४३-१४१५/१२३१-१४१८], भाष्यं [२०५-२२७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत सूत्रांक
परमाया
+ गाथा: ||१२||
प्रतिक्रमणापरणं वागरेति, ततो तेसिं अणुत्तरादाणं ते भगवतो मणपोग्गले वियाणितण संसयवोच्छेदो भवतित्ति, अण्णहा तस्स नस्थि मणेणं ध्ययने
पयोयणं, तेणं तस्स सकारणं पहुच्च मणजोगो पडिसेहिज्जतित्ति १३|| अजोगिकेवली नाम सेलसीपडिवन्नओ, सो य तीहिं ॥१६॥ जोगेहिं विरहितो जाव कखगघङ इच्चेताई पंचहस्सक्खराई उच्चारिजंति एवतियं कालमजोगिकेवली भवितूण ताहे सबकम्मवि11णिमुक्को सिद्धो भवति १४॥ एत्थ पडिसिद्धकरणादिणा जो मे जाय दुक्कडंति ॥
| पण्णरसहिं परमाधम्मिएहिं ।।सू.॥ एत्थ दो गाथाओ-अंबे० ॥१०॥ असिपत्ते धणु०॥११।। एतेसि एस वाचारातिकागो-धाडेंति पहावंती य, हणति विंधति तह निसुंभेति । मुंचति अंबरतले अंबा खलु तस्थ रहए ॥१॥
आहतहते य तहियं निसपणे कप्पणीहिं कप्पंति । पिडलगचदुलगछिपणे अंबरिसा तत्थ नेरइते ॥ २॥ साडणपाडणतुत्तणविंधण रज्जुत्तलप्पहारेहिं । सामा गेरइयाणं पर्वतयंती अपुण्णाणं ३॥ अंतजरफिफिसाणि य हिययं से कालेज्जफुप्फुसे चुण्णे । सबला णेरइयाणं पबत्तयंती अपुषणाणं ॥४॥ असिसत्तिकुंततोमरसूलतिसूलेसु सूइचितगासु। पोयंति रुद्दकम्मा उ नरयपाला तहिं रोहा ॥५॥ भजति अंगमंगाणि ऊरू बाह्र सिराणि करचरणे । कप्पंति | कप्पणीहिं उवरूदा पावकम्मरते।।६।।मीरासु सुंढएमु य कंटएसु पयणगेसु य पयंति । कुंभीसुं लोहीसु य पयंति काला | उणेरइए ॥ ७॥ कप्पंति कागणीमंसगाणि छिदंति सीहपुच्छाणि । खाएंति य रइए महकाला पाचकम्मरते ॥८॥ हत्थे पादे ऊरू बाहु सिरा तह य अंगमंगाई। छिंदंति पगामं तू णेरइयाणं तु असिपत्ता ।।९।। कण्णोट्टणासकरचरणदसण तह थणपुलुरुवाहणं । छेदणभेदणसाडणअसिपत्तधणू तुकारेंति ॥१०॥ कुंभीसु य पयणेसु य, लोहीसु
दीप
अनुक्रम [११-३६]
(149)