________________
आगम (४०)
भाग-5 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [४], मूलं [सूत्र /११-३६] / [गाथा-१,२], नियुक्ति : [१२४३-१४१५/१२३१-१४१८], भाष्यं [२०५-२२७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत सुत्रांक
+ गाथाः ||१२||
प्रतिक्रमणा नाणुजाणाति, एवं उक्कायसंजमो जाव पंचिंदियसंजमो, पेहासजमो जत्था ठाणणिसीदणतुपट्टणं कातुकामो तं पडिलहिय पम- उपासकध्ययने
PIज्जिय करेमाणस्स संजमो भवति, अण्णहा असंजमो, उपहासजमो संजमे तवे य संभाइयं पमाद चोतेंतस्स राजमो,असंभोइयं चोएं-1 प्रतिमाः ॥११७ 1 तस्स असंजमो, पावयणीए कज्जे चियत्ता वा से पडिचोयणात्त अंगसंभोइयंपि चोयंति, गिहत्थे कम्मादाणेसु सीतमाणे उवहंतस्सी
संजमो,वाबारेंतस्स असंजमो,अहदटुसंजमो,अनिरेगोवगरणं विगिचिंतस्स संजमो,पाणजातीए य आहारादिसु असुद्धाबाहमादाणि य है। परिहवेतस्स,पमज्जणासजमो सागारिए पादे अप्पमज्जंतस्स संजमो,अप्पसागारिए पमजंतस्स संजमो,मणसंजमो अकुशलमणनिरोधो वा कुसलमणउदीरणं वा,वइसंजमो अकुसलवइनिरोधो कुसलवइउदीरणबा,कायसंजमो अवस्सकराणिज्जबज्जं सुसमाहितपाणिपादस्स कुम्म इव गुत्तिदियस्स चिट्ठमाणस्स संजमो, पोस्थएम घेप्पतेसु य असंजमो,महाधणमुल्लेसु वा इमेसु,वज्जणं तु संजमो,कालादि पडच्च चरण-IX करणहूँ अब्बोच्छित्तिनिमित्तं गहतरस संजमो भवति । तयो दुविधो-बझो अब्भतरो य,जथा दसर्वतालिचुपणीए चाउलोदणारा अलुद्धण णिज्जरर्दु साधुसु प्पाडवायणीय ८ । आकिंचणीयं नथि जस्स किंचणं सो अकिंचणो तस्स भायो आकिंचणियं,
कम्मनिज्जरकै सदेहादिसुवि णिस्सगेण भवितव्यं ९ । बंभमट्ठारसप्यगारं ओरालिया कामभोगा मणसा ण सेवेति न सेवावेति सेवंत गाण समणुजाणति एवं वायाए कायेणवि, नपाधं गतं, दिनेसुचि एते विगप्पा, एतं अट्ठारसचिह पंभचर आयरंतस्स कम्मनि-1
ज्जरा, अणापरंतस्स बंधो, तम्हा सेवितव्य १०, एस दसविधो समणधम्मो मुलुत्तरगुणेसु समायरति, संजमो पाणातिपातविरती ॥११॥ सच्चं मुसावायवेरमणं आकिंचणय- निम्ममत्तं अदनपरिग्गहबज्जणं, भचेरं महुणविरती, खंती महवं अज्जवं सोतं तबो [चागो] उत्तरगुणेसु जथासंभवं, एत्थ दसबिहे समणधमे पडिसिद्धकरणादिणा जाब दुकडेति ॥ एकारसहिं उवासगपडिमाहिं । तत्थ
सूत्र
KAR-RA%
दीप
अनुक्रम [११-३६]
...अत्र श्रावकस्य एकादश-प्रतिमा: वर्णयते
(130)