________________
आगम (४०)
भाग-5 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [४], मूलं [सूत्र /११-३६] / [गाथा-१,२], नियुक्ति : [१२४३-१४१५/१२३१-१४१८], भाष्यं [२०५-२२७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत सूत्रांक
LAM
+ गाथा: ||१२||
प्रतिक्रमणा ध्ययने । " गाथा-वंसणवतसामाइयः॥४॥ तत्थ किरियावादी यावि भवति, तंजथा आहियवादी आहितपणे आहितदिट्ठी संमा- उपासक
वादी अणियतवादी, संति परलोगवादी जाव अस्थि संसाराओ सिद्धी, से एवंवादी एवंपण्णे एवंदिट्ठी छंदरागमतिनिबिट्टेट्री ॥११॥
यावि भवति, से भवति महिन्छे जाव मुक्कपक्खिए, आगमस्सीण सुलभयोहिए यावि भवति, सब्बधम्मरथी यावि भवति, तस्स णं वहूई सीलव्ययगुणवेरमणपच्चक्वाणपोसथोववासाईनो सम्म पट्टवियाई भवंति, पहमा उवासगपडिमा १॥ अहावरा दोच्चा उवासगपडिमा सव्वधम्मरुई यावि भवति, तस्स णे बहूई सीलब्बयगुणवेरमणपोसहोरवासाई नो सम्म पढवियाई भवंति, से गं सामाझ्यदेसावगासियं नो सम अणुपालेता भवति, दोच्चा उवासगपडिमा २॥ अहावरा तच्चा उवासगपडिमा सयधम्मरुदे। यानि भवति, तस्स ण चहूई सीलब्धतगुणवेरमणपोसहोववासाई नो संम पडविताई भवति, से ण सामाइयं देसावगासयं संमं| अणुपालेत्ता भवति से ण चाउद्दसिअट्टमिपूणिमासिणीसु पडिपुण्ण पोसह नो समं अणुपालेचा भवति,तच्चा उवासगपाहिमा ३|| अहावरा चउत्था उवासगपडिमा सव्वधम्म,तस्स ण पहुई सीलब्बतजाव सम पट्ठविताई भवंति, से णं सामाइयं देसावगासिय संममा अणुपालेत्ता भवति,से ण चाउहसि जाव संमं अणपालेता भवति.सेण एगरातिय उवासगपडिम णो संम अणुपालेता भवति ट्र चउत्था उवासगपडिमा ४॥ अहावरा पंचमा उवासगपडिमा सम्बधम्म, तस्स णं यहूई सील जाव संपट्टिताई भवंति, से ण ॥११८
सामाइयं तहेव, से णं चाउसि नहेव, सेणं एगराइयं उबासगपडिम अणुपालेता भवति, से णं असिणाणए वियडभोई मउलियडे। दिया चमचारी रति परिमाणकडे, सेणं एयारूपेण विहारेण चिहरमाणे जहण्णणं एगाहं वा दुयाई वा तियाह वा उकासण पचा
मास विहरेज्जा, पंचमा उवासगपडिमा ५॥ अहावरा छट्ठा उवासगपडिमा सयधम्म जाव से ण एगराइयं उवा० संमं अणु-1
दीप अनुक्रम [११-३६]
CR
(131)