________________
आगम
(४०)
प्रत
सूत्रांक
[सू.]
+ गाथा:
||2,3||
दीप
अनुक्रम [११-३६]
भाग-5 “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः+चूर्णि:) 3
निर्युक्तिः [१२४३-१४१५/१२३१-१४१८],
भाष्यं [२०५-२२७]
अध्ययनं [४], मूलं [ सूत्र / ११-३६ ] / [गाथा - १, २],
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४०] मूलसूत्र [०१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रतिक्रमणा ध्ययने
॥ ११६॥
य दुज्जया नरस्सत्तगवेसस्स, विसं तालउर्ड जथा ॥ १२ ॥ दुज्जए कामभोगे तु निच्चसो परिवज्जए । संकट्टाणाणि सव्वाणि, वज्जए पणिधाणवं ॥ १३ ॥ धम्मारामे चरे भिक्खू, मधी धम्मसारथी धम्मारामरते दंते, वंभचेरसमाहितो ॥ १४ ॥ देवदाणवगंधव्वा, जक्खरक्ख सकिन्नरा बंभयारी नर्मसंति, दुक्करं जे करंति तु ॥ १५ ॥ एस धम्मे धुए नीए सासए जिणदेसिए । सिद्धा सिज्यंति चाणेणं, सिज्झिस्संति तथाऽवरे ।। १६ ।। ति एताहि नवहिं मचेरगुती हिं पडिसिद्धकरणादिणा जाव मिच्छामिदुकडंति ।
सूत्र
दसविहे समणधम्मे । दसविधो साधुधम्मो, तंजथा- उत्तमा खमा मद्दवं अज्जवं मुत्ती सोयं सच्चो संजमो तवो [चाओ] अर्किचणत्तणं वंभचेरमिति, तत्थ खमा अक्कोसतालणादी अहियातस्स कम्मक्खओ भवति तम्हा कोहोदयनिरोहो कातव्बो, उदयप्यत्तस्स वा विफलीकरणं, एसा खमति वा तितिक्खत्ति वा कोहनिरोहिति वा १ मद्दवता न जातिकुलादाहिं अनुकरिसो परपरिभवो वा एत्थवि माणोदयनिरोहो उदयप्पत्तस्स विफलीकरणं २ अज्जवं रिजुभावो तस्स अ करणे णिज्जरा, मायाएवि उदयनिरोहो उदिष्णविफलीकरणं वा ३ मुती निल्लोभता प्राप्तहर्षा प्राप्तशे काकरणेन ४ सोयं अलुद्धा धम्मावगरणेसुवि, तस्स करणे अकरणे य कम्मस्स निज्जरा उबचयो य, अतो लोभोदयनिरोहो उदयप्यत्तस्स विफलीकरणं कातव्यं ५, सच्चमणुवधावर्ग परस्स तत्थं वयणं, तथा भर्णतस्स निज्जरा, अण्णथा कम्मबंधो ६ संजमो सतरसविधो, तंजथा- पुढविकायसंजमो आउ० तेउ० वाउ वनस्पति० बेतेंदिय• तेंदिय० चतुरिंदिय० पंचिदिय० पेहासंजमो उवेहासंजमो अवदुजमो ) वमज्जितसंजमो मणसंजमो वसेजमो काय० उपकरणसंजमाति, पुढविकायसंजमो पुढत्रिकायं त्रियोगेण न हिंसति न हिंसावेति हिंसेत
(129)
श्रमणधर्मः
. ११६॥