________________
आगम (४०)
भाग-5 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [४], मूलं [सूत्र /११-३६] / [गाथा-१,२], नियुक्ति : [१२४३-१४१५/१२३१-१४१८], भाष्यं [२०५-२२७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्तिः एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत सूत्रांक
A
E
+ गाथा: ||१२||
प्रतिक्रमणा कहामिति , अतिमाताए पाणभायण आहारेमाणस्स जाव धम्माओ भंसज्जा तम्हा णो अतिमायाए जाव से निग्गंधे ८ णो नि- ब्रह्मचर्यध्ययन गंथे विभूसाणुवादी सिता, तं कहमिति !, निग्गंथे य णं विभूसावत्तिए विभूसितसरीरे इत्थीजणस्स अभिलसणिज्जे सिया, ततेा गुप्तयः दणं तस्स इत्थीजणेण अभिलसिज्जमाणस्स बंभचारिस्स बंभचेरे संका वा खा वा वितिगिछा वा समुप्पज्जेज्जा भय वा लभेज्जा
उम्माद वा पाउणेज्जा जाव केवलिपणचाओ धम्माओ था मैसेज्जा, तम्हा णो निग्गंथे विभूसाणुवादी सिया ९। इति नवमे बंभचेरसमाहठाणे भवति । भवति य एस्थ सिलोगा-जं विवित्तमणाइन्नं, रहितं धीजणेण य । यंभचेरस्स रक्वट्ठा, आलयं तं निसेवए ।॥१॥ मणपलहायजणाण, कामरागविवर्णि। भचेररतो भिक्ख, धीकहं परिवज्जए ॥ २ ।। समं च संथवं धीहिं, संकहं च अभिक्षणं । भचेररतो भिक्खू. निच्चसो परिवज्जए ॥३॥ अंगपच्चंगसंठाण, इंदियाई ण भूसणं । वंभचेररतो स्थीणं, चक्खूगेज्जं च बज्जए ॥४॥ कृ.तं रुइत गीतं हसितं धणितकंदितं । मधेररतो. सोयगेजनं विवज्जए ॥५॥हासं किई रति बप्पं, सहभुत्तासिताण या। बंभचेररतो थीण, णाणुचिंते कदाचिद ॥ ६ ॥ पणीतं भत्तपाणं तु, विप्पं मदविवडणं । बमचेररतो भिक्खू, निच्चसो परिवज्जए ॥ ७॥ धम्मलद्वं मितं कारले, जत्तत्थं पणिहाणवं । गातिमत्तं तु भुजेज्जा, बंभचेररतो है सदा ।। ८॥ विभूसं परिवग्जेज्जा, सरीरपरिमंडणं। बभचेररतो भिक्खू, सिंगारत्थं न धारए ॥ ९॥आलओ ॥११॥ | पीजणाइपणी, पीकहा य मणीरमा। संधवो चेव नारीहि, तासिं इंदियदरिसणा ॥१०॥ कहतं कहतं गीतं, सहभुत्तासिताणि य। पणीतं भत्तपाणं च, अतिमातं पाणभोधणं ॥ ११॥ गत्तभूसणमिथि , कामभोगा
%E0%
दीप
अनुक्रम [११-३६]
AA-%
%
(128)