________________
आगम
(४०)
प्रत
सूत्रांक
[सू.]
+ गाथा:
॥१२॥
टीप
अनुक्रम [११-३६]
भाग-5 "आवश्यक" मूलसूत्र-१ (निर्युक्तिः+चूर्णि:) 3
आयं [२०१-२२७]
अध्ययनं [४], मूलं [सूत्र / ११-३६ ] / [गाथा-१,२] निर्मुक्तिः [१२४३-१४१५/१२३१-१४१८
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४०] मूलसूत्र [०१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रतिक्रमणा ध्ययने
॥११४॥
जाई भिक्खु सोच्चा निसंम संजमबहुले संवरबहुले समाहिबहुले गुत्ते गुर्त्तिदिए गुत्तभयारी सदा अप्पमते विहरेज्जा, तंजथा- गो इत्थमुपंडगसंसत्ता सयणासणाई सेवेत्ता भवति से निग्गंथे, कहमिति १, इत्थिपसुपंडगसंसत्ताई सयणासणाई सेवमाणस्स बंभयारिस्स बंभचेरे संका वा कंखा वा वितिमिच्छा वा समुप्पज्जेज्जा, भयं वा लभेज्जा, उम्मायं वा पाउणेज्जा दीहकालिय वा रोगायेक पाउणेज्जा, केवलिपद्मत्ताओ वा धम्माओ भंसेज्जा, तम्हा नो इत्थीपसुपंडगसंसचाई सयणासणाई सेवेचा भवति से निग्गंथे १। णो इत्थी कहं कहिता भवति से निग्गंथे, कहमिति १ इत्थीणं कहं कहेमाणस्स बंभयारिस्स वंभचेरे संका वा जाव धम्माओ भसेज्जा, तम्हाणो इत्थणिं कई कड़ेत्ता भवति से निग्गंथे २॥ णो इत्थीणं सद्धिं सण्णिसेज्जागते विहरिता भवति से निग्गंथे, तं कहमिति ?, इत्थीहिं सद्धिं सग्णिसेज्जागतस्स जाव धम्माओ भंसज्जा, तम्हा णो इत्थीहिं सद्धिं सण्णिसेज्जागते विहरित्ता भवति से निग्गंधे ३) नो इत्थीणं इंदियाई मनोहराई मणोरमाई आलोएना निज्झाएता भवति से निग्गंथे, तं कहमिति १, इत्थीणं इंदियाई जाव से निग्गंध ४ । नो इत्थीण कुतरंसि वा इतसदं वा रुइनस वा गीतसदं वा हसितसदं वा थणितसई वा कंदितस वा विलविय सदं वा सुणित्ता भवति से निग्गंथे, तं कदमिति १, इत्थीणं कुतरंसि वा जाव विलवितसई सुणेमाणस्स जाब धमाओ सज्जा, तम्हा इत्थणिं कुतरंसि वा जाव से निम्गंथे ५॥ नो इत्थीर्ण पुन्दरतपुव्वकीलियाई अणुसरिता भवति से निग्गंथे, तं कमिति, इत्थीणं पुम्बरतपुत्रकीलिताई अणुसरमाणस्स जाव भैसेज्जा, तम्हा नो इत्थीणं पुग्रतपुत्रकीलित जाब से निम्गंथे ६ नो पणीत पाणभायण आहारेता भवति से निग्गंथे, तं कहमिति १, पणीत पाणं वा भोगणं वा आहारेमाणस्स जान धमाओ भंसेज्जा, तम्हा नो पणीत पाणभोगणं जाव निग्गंधे | नो अतिमाताएं पाणभोयण आहारेता भवति से निम्गंथे: तं
(127)
भवस्था
नानि मद
स्थानानि
॥११४॥